अध्याय 47

महाभारत संस्कृत - कर्णपर्व

1 [स] तद धर्मशीलस्य वचॊ निशम्य; राज्ञः करुद्धस्याधिरथौ महात्मा
उवाच दुर्धर्षम अदीनसत्त्वं; युधिष्ठिरं जिष्णुर अनन्तवीर्यः

2 संशप्तकैर युध्यमानस्य मे ऽदय; सेनाग्रयायी कुरुसैन्यस्य राजन
आशीविषाभान खगमान परमुञ्चन; दरौणिः पुरस्तात सहसा वयतिष्ठत

3 दृष्ट्वा रथं मेघनिभं ममेमम; अम्बष्ठ सेना मरणे वयतिष्ठत
तेषाम अहं पञ्च शतानि हत्वा; ततॊ दरौणिम अगमं पार्थिवाग्र्य

4 ततॊ ऽपरान बाणसंघान अनेकान; आकर्णपूर्णायत विप्रमुक्तान
ससर्ज शिक्षास्त्र बलप्रयत्नैर; तथा यथा परावृषि काममेघः

5 नैवाददानं न च संदधानं; जानीमहे कतरेणास्यति इति
वामेन वा यदि वा दक्षिणेन; स दरॊणपुत्रः समरे पर्यवर्तत

6 अविध्यन मां पञ्चभिर दरॊणपुत्रः; शितैः शरैः पञ्चभिर वासुदेवम
अहं तु तं तरिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण

7 स विक्षरन रुधिरं सर्वगात्रै; रथानीकं सूत सूनॊर विवेश
मयाभिभूतः सैनिकानां परबर्हान; असाव अपश्यन रुधिरेण परदिग्धान

8 ततॊ ऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयॊधं दरुतवाजिनागम
पञ्चाशता रथमुखैः समेतः; कर्णस तवरन माम उपायात परमाथी

9 तान सूदयित्वाहम अपास्य कर्णं; दरष्टुं भवन्तं तवरयाभियातः
सर्वे पाञ्चाला हय उद्विजन्ते सम कर्णाद; गन्धाद गावः केसरिणॊ यथैव

10 महाझषस्येव मुखं परपन्नाः; परभद्रकाः कर्णम अभि दरवन्ति
मृत्यॊर आस्यं वयात्तम इवान्वपद्यन; परभद्रकाः कर्णम आसाद्य राजन

11 आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय
षट साहस्रा भारत राजपुत्राः; सवर्गाय लॊकाय रथा निमग्नाः

12 समेत्याहं सूतपुत्रेण संख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य
यॊत्स्ये भृशं भारत सूतपुत्रम; अस्मिन संग्रामे यदि वै दृश्यते ऽदय

13 कर्णं न चेद अद्य निहन्मि राजन; सबान्धवं युध्यमानं परसह्य
परतिश्रुत्याकुर्वतां वै गतिर या; कष्टां गच्छेयं ताम अहं राजसिंह

14 आमन्त्रये तवां बरूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा गरसन्ते
सौतिं हनिष्यामि नरेन्द्र सिंह; सैन्यं तथा शत्रुगणांश च सर्वान

अध्याय 4
अध्याय 4