अध्याय 35

महाभारत संस्कृत - आश्रमवासिकपर्व

1 [वै] तथा समुपविष्टेषु पाण्डवेषु महात्मसु
वयासः सत्यवती पुत्रः परॊवाचामन्त्र्य पार्थिवम

2 धृतराष्ट्र महाबाहॊ कच चित ते वर्धते तपः
कच चिन मनस ते परीणानि वनवासे नराधिप

3 कच्चिद धृदि न ते शॊकॊ राजान पुत्र विनाशजः
कच्च चिज जञानानि सर्वाणि परसन्नानि तवानघ

4 कच चिद बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम
कच्च चिद वधूश च गान्धारी न शॊकेनाभिभूयते

5 महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी
आगमापाय तत्त्वज्ञा कच चिद एषा न शॊचति

6 कच चित कुन्ती च राजंस तवां शुश्रूषुर अनहंकृता
या परित्यज्य राज्यं सवं गुरुशुश्रूषणे रता

7 कच चिद धर्मसुतॊ राजा तवया परीत्याभिनन्दितः
भीमार्जुनयमाश चैव कच चिद एते ऽपि सान्त्विताः

8 कच चिन नन्दसि दृष्ट्वैतान कच चित ते निर्मलं मनः
कच चिद विशुद्धभावॊ ऽसि जातज्ञानॊ नराधिप

9 एतद धि तरितयं शरेष्ठं सर्वभूतेषु भारत
निर्वैरता महाराज सत्यम अद्रॊह एव च

10 कच चित ते नानुतापॊ ऽसति वनवासेन भारत
सवदते वन्यम अन्नं वा मुनिवासांसि वा विभॊ

11 विदितं चापि मे राजन विदुरस्य महात्मनः
गमनं विधिना येन धर्मस्य सुमहात्मनः

12 माण्डव्य शापाद धि स वै धर्मॊ विदुरतां गतः
महाबुद्धिर महायॊगी महात्मा सुमहामनाः

13 बृहस्पतिर वा देवेषु शुक्रॊ वाप्य असुरेषु यः
न तथा बुद्धिसंपन्नॊ यथा स पुरुषर्षभः

14 तपॊबलव्ययं कृत्वा सुमहच चिरसंभृतम
माण्डव्येनर्षिणा धर्मॊ हय अभिभूतः सनातनः

15 नियॊगाद बरह्मणः पूर्वं मया सवेन बलेन च
वैचित्र वीर्यके कषेत्रे जातः स सुमहामतिः

16 भराता तव महाराज देवदेवः सनातनः
धारणाच छरेयसॊ धयानाद यं धर्मं कवयॊ विदुः

17 सत्येन संवर्धयति दमेन नियमेन च
अहिंसया च दानेन तपसा च सनातनः

18 येन यॊगबलाज जातः कुरुराजॊ युधिष्ठिरः
धर्म इत्य एष नृपते पराज्ञेनामित बुद्धिना

19 यथा हय अग्निर यथा वायुर यथापः पृथिवी यथा
यथाकाशं तथा धर्म इह चामुत्र च सथितः

20 सर्वगश चैव कौरव्य सर्वं वयाप्य चराचरम
दृश्यते देवदेवः स सिद्धैर निर्दग्धकिल्बिषैः

21 यॊ हि धर्मः स विदुरॊ विदुरॊ यः स पाण्डवः
स एष राजन वश्यस ते पाण्डवः परेष्यवत सथितः

22 परविष्टः स सवम आत्मानं भराता ते बुद्धिसत्तमः
दिष्ट्या महात्मा कौन्तेयं महायॊगबलान्वितः

23 तवां चापि शरेयसा यॊक्ष्ये नचिराद भरतर्षभ
संशयच छेदनार्थं हि पराप्तं मां विद्धि पुत्रक

24 न कृतं यत पुरा कैश चित कर्म लॊके महर्षिभिः
आश्चर्यभूतं तपसः फलं संदर्शयामि वः

25 किम इच्छसि महीपाल मत्तः पराप्तुम अमानुषम
दरष्टुं सप्रष्टुम अथ शरॊतुं वद कर्तास्मि तत तथा

अध्याय 3
अध्याय 3