अध्याय 34

महाभारत संस्कृत - आश्रमवासिकपर्व

1 [वै] एवं सा रजनी तेषाम आश्रमे पुण्यकर्मणाम
शिवा नक्षत्रसंपन्ना सा वयतीयाय भारत

2 तत्र तत्र कथाश चासंस तेषां धर्मार्थलक्षणाः
विचित्रपदसंचारा नाना शरुतिभिर अन्विताः

3 पाण्डवास तव अभितॊ मातुर धरण्यां सुषुपुस तदा
उत्सृज्य सुमहार्हाणि शयनानि नराधिप

4 यद आहारॊ ऽभवद राजा धृतराष्ट्रॊ महामनाः
तद आहारा नृपीरास ते नयवसंस तां निशं तदा

5 वयतीतायां तु शर्वर्यां कृतपूर्वाह्णिक करियः
भरातृभिः सह कौन्तेयॊ ददर्शाश्रममण्डलम

6 सान्तःपुर परीवारः सभृत्यः सपुरॊहितः
यथासुखं यथॊद्देशं धृतराष्ट्राभ्यनुज्ञया

7 ददर्श तत्र वेदीश च संप्रज्वलित पावकाः
कृताभिषेकैर मुनिभिर हुताग्निभिर उपस्थिताः

8 वानेय पुष्पनिकरैर आज्यधूमॊद्गमैर अपि
बराह्मेण वपुषा युक्ता युक्ता मुनिगणैश च ताः

9 मृगयूथैर अनुद्विग्नैस तत्र तत्र समाश्रितैः
अशङ्कितैः पक्षिगणः परगीतैर इव च परभॊ

10 केकाभिर नीलकण्ठानां दात्यूहानां च कूजितैः
कॊकॊलानां च कुहरैः शुभैः शरुतिमनॊहरैः

11 पराधीत दविज घॊषैश च कव चित कव चिद अलंकृतम
फलमूलसमुद्वाहैर महद्भिश चॊपशॊभितम

12 ततः स राजा परददौ तापसार्थम उपाहृतान
कलशान काञ्चनान राजंस तथैवॊदुम्बरान अपि

13 अजिनानि परवेणीश च सरुक सरुवं च महीपतिः
कमण्डलूंस तथा सथालीः पिठराणि च भारत

14 भाजनानि च लौहानि पात्रीश च विविधा नृप
यद यद इच्छति यावच च यद अन्यद अपि काङ्क्षितम

15 एवं स राजा धर्मात्मा परीत्याश्रममण्डलम
वसु विश्राण्य तत सर्वं पुनर आयान महीपतिः

16 कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम
ददर्शासीनम अव्यग्रं गान्धारी सहितं तदा

17 मातरं चाविदूरस्थां शिष्यवत परणतां सथिताम
कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम

18 स तम अभ्यर्च्य राजानं नाम संश्राव्य चात्मनः
निषीदेत्य अभ्यनुज्ञातॊ बृस्याम उपविवेश ह

19 भीमसेनादयश चैव पाण्डवाः कौरवर्षभम
अभिवाद्यॊपसंगृह्य निषेदुः पार्थिवाज्ञया

20 स तैः परिवृतॊ राजा शुशुभे ऽतीव कौरवः
बिभ्रद बराह्मीं शरियं दीप्तां देवैर इव बृहस्पतिः

21 तथा तेषूपविष्टेषु समाजग्मुर महर्षयः
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः

22 वयासश च भगवान विप्रॊ देवर्षिगणपूजितः
वृतः शिष्यैर महातेजा दर्शयाम आस तं नृपम

23 ततः स राजा कौरव्यः कुन्तीपुत्रश च वीर्यवान
भीमसेनादयश चैव समुत्थायाभ्यपूजयन

24 समागतस ततॊ वयासः शतयूपादिभिर वृतः
धृतराष्ट्रं महीपालम अस्यताम इत्य अभाषत

25 नवं तु विष्टारं कौश्यं कृष्णाजिनकुशॊत्तरम
परतिपेदे तदा वयासास तदर्थम उपकल्पितम

26 ते च सार्वे दविजश्रेष्ठा विष्टरेषु समन्ततः
दवैपायनाभ्यनुज्ञाता निषेदुर विपुलौजसः

अध्याय 3
अध्याय 3