HomePosts Tagged "आरण्यकपर्व" (Page 22)

1 [मार्क] गुरुभिर नियमैर युक्तॊ भरतॊ नाम पावकः
अग्निः पुष्टिमतिर नाम तुष्टः पुष्टिं परयच्छति
भरत्य एष परजाः सर्वास ततॊ भरत उच्यते

1 [मार्क] सकन्दस्य पार्षदान घॊराञ शृणुष्वाद्भुत दर्शनान
वज्रप्रहारात सकन्दस्य जज्ञुस तत्र कुमारकाः
ये हरन्ति शिशूञ जातान गर्भस्थांश चैव दारुणाः

1 [मार्क] यदाभिषिक्तॊ भगवान सेनापत्येन पावकिः
तदा संप्रस्थितः शरीमान हृष्टॊ भद्र वटं हरः
रथेनादित्यवर्णेन पार्वत्या सहितः परभुः