Home06. भीष्मपर्व (Page 2)

06. भीष्मपर्व (115)

1 [स] परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः
कुरवः पाण्डवाश चैव पुनर युद्धाय निर्ययुः

1 [स] भीष्मं तु समरे करुद्धं परतपन्तं समन्ततः
न शेकुः पाण्डवा दरष्टुं तपन्तम इव भास्करम

1 [धृ] दृष्ट्वा मम हतान पुत्रान बहून एकेन संशय
भीष्मॊ दरॊणः कृपश चैव किम अकुर्वत संयुगे

1 संजय उवाच
वर्तमाने तथा रौद्रे राजन वीरवरक्षये
शकुनिः सौबलः शरीमान पाण्डवान समुपाद्रवत

1 [धृ] इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः
संग्रामे किम अकुर्वन्त तन ममाचक्ष संजय

1 [स] ततस तद बाणवर्षं तु दुःसहं दानवैर अपि
दधार युधि राजेन्द्रॊ यथा वर्षं महाद्विपः

1 [स] विमुखीकृत्य तान सर्वांस तावकान युधि राक्षसः
जिघांसुर भरतश्रेष्ठ दुर्यॊधनम उपाद्रवत

1 [धृ] वर्णाणां चैव नामानि पर्वतानां च संजय
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः

1 [स] सवसैन्यं निहतं दृष्ट्वा राजा दुर्यॊधनः सवयम
अभ्यधावत संक्रुद्धॊ भीमसेनम अरिंदमम

1 [स] तस्मिन महति संक्रन्दे राजा दुर्यॊधनस तदा
गाङ्गेयम उपसंगम्य विनयेनाभिवाद्य च

1 [स] पुत्रं तु निहतं शरुत्वा इरावन्तं धनंजयः
दुःखेन महताविष्टॊ निःश्वसन पन्नगॊ यथा

1 [स] ततॊ दुर्यॊधनॊ राजा शकुनिश चापि सौबलः
दुःशासनश च पुत्रस ते सूतपुत्रश च दुर्जयः

1 [स] वाक्शल्यैस तव पुत्रेण सॊ ऽतिविद्धः पितामहः
दुःखेन महताविष्टॊ नॊवाचाप्रियम अण्व अपि

1 [स] परभातायां तु शर्वर्यां परातर उत्थाय वै नृपः
राज्ञः समाज्ञापयत सेनां यॊजयतेति ह
अद्य भीष्मॊ रणे करुद्धॊ निहनिष्यति सॊमकान

1 [स] अभिमन्यू रथॊदारः पिशंगैस तुरगॊत्तमैः
अभिदुद्राव तेजस्वी दुर्यॊधन बलं महत
विकिरञ शरवर्षाणि वारिधारा इवाम्बुदः