अध्याय 51

महाभारत संस्कृत - विराटपर्व

1 [वै] तान्य अनीकान्य अदृश्यन्त कुरूणाम उग्रधन्विनाम
संसर्पन्तॊ यथा मेघा घर्मान्ते मन्दमारुताः

2 अभ्याशे वाजिनस तस्थुः समारूढाः परहारिभिः
भीमरूपाश च मातङ्गास तॊमराङ्कुशचॊदिताः

3 ततः शक्रः सुरगणैः समारुह्य सुदर्शनम
सहॊपायात तदा राजन विश्वाश्वि मरुतां गणैः

4 तद देव यक्षगन्धर्वमहॊरगसमाकुलम
शुशुभे ऽभरविनिर्मुक्तं गरहैर इव नभस्तलम

5 अस्त्राणां च बलं तेषां मानुषेषु परयुज्यताम
तच च घॊरं महद युद्धं भीष्मार्जुनसमागमे

6 शतं शतसहस्राणाम यत्र सथूणा हिरण्मयाः
मणिरत्नमयाश चान्याः परासादम उपधारयन

7 तत्र कामगमं दिव्यं सर्वरत्नविभूषितम
विमानं देवराजस्य शुशुभे खेचरं तदा

8 तत्र देवास तरयस तरिंशत तिष्ठन्ति सह वासवाः
गन्धर्वा राक्षसाः सर्पाः पितरश च महर्षिभिः

9 तथा राजा वसु मना बलाक्षः सुप्रतर्दनः
अष्टकश च शिबिश चैव ययातिर नहुषॊ गयः

10 मनुः कषेपॊ रघुर भानुः कृशाश्वः सगरः शलः
विमाने देवराजस्य समदृश्यन्त सुप्रभाः

11 अग्नेर ईशस्य सॊमस्य वरुणस्य परजापतेः
तथा धातुर विधातुश च कुबेरस्य यमस्य च

12 अलम्बुसॊग्रसेनस्य गर्धर्वस्य च तुम्बुरॊः
यथाभागं यथॊद्देशं विमानानि चकाशिरे

13 सर्वदेव निकायाश च सिद्धाश च परमर्षयः
अर्जुनस्य करूणां च दरष्टुं युद्धम उपागताः

14 दिव्यानां तत्र माल्यानां गन्धः पुण्यॊ ऽथ सर्वशः
परससार वसन्ताग्रे वनानाम इव पुष्पिताम

15 रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम
आतपत्राणि वासांसि सरजश च वयजनानि च

16 उपशाम्यद रजॊ भौमं सर्वं वयाप्तं मरीचिभिः
दिव्यान गन्धान उपादाय वायुर यॊधान असेवत

17 परभासितम इवाकाशं चित्ररूपम अलं कृतम
संपतद भिः सथितैश चैव नानारत्नावभासितैः
विमानैर विविधैश चित्रैर उपानीतैः सुरॊत्तमैः

अध्याय 5
अध्याय 5