अध्याय 46

महाभारत संस्कृत - विराटपर्व

1 [भीस्म] साधु पश्यति वै दरॊणः कृपः साध्व अनुपश्यति
कर्णस तु कषत्रधर्मेण यथावद यॊद्धुम इच्छति

2 आचार्यॊ नाभिषक्तव्यः पुरुषेण विजानता
देशकालौ तु संप्रेक्ष्य यॊद्धव्यम इति मे मतिः

3 यस्य सूर्यसमाः पञ्च सपत्नाः सयुः परहारिणः
कथम अभ्युदये तेषां न परमुह्येत पण्डितः

4 सवार्थे सर्वे विमुह्यन्ति ये ऽपि धर्मविदॊ जनाः
तस्माद राजन बरवीम्य एष वाक्यं ते यदि रॊचते

5 कर्णॊ यद अभ्यवॊचन नस तेजः संजननाय तत
आचार्य पुत्रः कषमतां महत कार्यम उपस्थितम

6 नायं कालॊ विरॊधस्य कौन्तेये समुपस्थिते
कषन्तव्यं भवता सर्वम आचार्येण कृपेण च

7 भवतां हि कृतास्त्रत्वं यथादित्ये परभा तथा
यथा चन्द्रमसॊ लक्ष्म सर्वथा नापकृष्यते
एवं भवत्सु बराह्मण्यं बरह्मास्त्रं च परतिष्ठितम

8 चत्वार एकतॊ वेदाः कषात्रम एकत्र दृश्यते
नैतत समस्तम उभयं कश्मिंश चिद अनुशुश्रुमः

9 अन्यत्र भारताचार्यात सपुत्राद इति मे मतिः
बरह्मास्त्रं चैव वेदाश च नैतद अन्यत्र दृश्यते

10 आचार्य पुत्रः कषमतां नायं कालः सवभेदने
सर्वे संहत्य युध्यामः पाकशासनिम आगतम

11 बलस्य वयसनानीह यान्य उक्तानि मनीषिभिः
मुख्यॊ भेदॊ हि तेषां वै पापिष्ठॊ विदुषां मतः

12 [अष्वत्थ] आचार्य एव कषमतां शान्तिर अत्र विधीयताम
अभिषज्यमाने हि गुरौ तद्वृत्तं रॊषकारितम

13 [वै] ततॊ दुर्यॊधनॊ दरॊणं कषमयाम आस भारत
सह कर्णेन भीष्मेण कृपेण च महात्मना

14 [दरॊण] यद एव परथमं वाक्यं भीष्मः शांतनवॊ ऽबरवीत
तेनैवाहं परसन्नॊ वै परमम अत्र विधीयताम

15 यथा दुर्यॊधने ऽयत्ते नागः सपृशति सैनिकान
साहसद यदि वा मॊहात तथा नीतिर विधीयताम

16 वनवासे हय अनिर्वृत्ते दर्शयेन न धनंजयः
धनं वालभमानॊ ऽतर नाद्य नः कषन्तुम अर्हति

17 यथा नायं समायुज्याद धार्तराष्ट्रान कथं चन
यथा च न पराजय्यात तथा नीतिर विधीयताम

18 उक्तं दुर्यॊधनेनापि पुरस्ताद वाक्यम ईदृशम
तद अनुस्मृत्य गाङ्गेय यथावद वक्तुम अर्हसि

अध्याय 4
अध्याय 4