अध्याय 41

महाभारत संस्कृत - विराटपर्व

1 [वै] उत्तरं सारथिं कृत्वा शमीं कृत्वा परदक्षिणम
आयुधं सर्वम आदाय ततः परायाद धनंजयः

2 धवजं सिंहं रथात तस्माद अपनीय महारथः
परणिधाय शमी मूले परायाद उत्तरसारथिः

3 दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा
काञ्चनं सिंहलाङ्गूलं धवजं वानरलक्षणम

4 मनसा चिन्तयाम आस परसादं पावकस्य च
स च तच चिन्तितं जञात्वा धवजे भूतान्य अचॊदयत

5 स पताकं विचित्राङ्गं सॊपासङ्गं महारथः
रथम आस्थाय बीभत्सुः कौन्तेयः शवेतवाहनः

6 बधासिः स तनुत्राणः परगृहीतशरासनः
ततः परायाद उदीचीं स कपिप्रवर केतनः

7 सवनवन्तं महाशङ्खं बलवान अरिमर्दनः
पराधमद बलम आस्थाय दविषतां लॊमहर्षणम

8 तत ते जवना धुर्या जानुभ्याम अगमन महीम
उत्तरश चापि संत्रस्तॊ रथॊपस्थ उपाविशत

9 संस्थाप्य चाश्वान कौन्तेयः समुद्यम्य च रश्मिभिः
उत्तरं च परिष्वज्य समाश्वासयद अर्जुनः

10 मा भैस तवं राजपुत्राग्र्य कषत्रियॊ ऽसि परंतप
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि

11 शरुतास ते शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः
कुञ्जराणां च नदतां वयूढानीकेषु तिष्ठताम

12 स तवं कथम इहानेन शङ्खशब्देन भीषितः
विषण्णरूपॊ वित्रस्तः पुरुषः पराकृतॊ यथा

13 [उत्तर] शरुता मे शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः
कुञ्जराणां च निनदा वयूढानीकेषु तिष्ठताम

14 नैवंविधः शङ्खशब्दः पुरा जातु मया शरुतः
धवजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम
धनुर अश चैव निर्घॊषः शरुतपूर्वॊ न मे कव चित

15 अस्य शङ्खस्य शब्देन धनुषॊ निस्वनेन च
रथस्य च निनादेन मनॊ मुह्यति मे भृशम

16 वयाकुलाश च दिशः सर्वा हृदयं वयथतीव मे
धवजेन पिहिताः सर्वा दिशॊ न परतिभान्ति मे
गाण्डीवस्य च शब्देन कौणौ मे बधिरी कृतौ

17 [अर्ज] एकान्ते रथम आस्थाय पद्भ्यां तवम अवपीडय
दृढं च रश्मीन संयच्छ शङ्खं धमास्याम्य अहं पुनः

18 [वै] तस्य शङ्खस्य शब्देन रथनेमि सवनेन च
गाण्डीवस्य च घॊषेण पृथिवीसमकम्पत

19 [दरॊण] यथा रथस्य निर्घॊषॊ यथा शङ्ख उदीर्यते
कम्पते च यथा भूमिर नैषॊ ऽनयः सव्यसाचिनः

20 शस्त्राणि न परकाशन्ते न परहृष्यन्ति वाजिनः
अग्नयश च न भासन्ते समिद्धास तन न शॊभनम

21 परत्य आदित्यं च नः सर्वे मृगा घॊरप्रवादिनः
धवजेषु च निलीयन्ते वायसास तन न शॊभनम
शकुनाश चापसव्या नॊ वेदयन्ति महद भयम

22 गॊमायुर एष सेनाया रुवन मध्ये ऽनुधावति
अनाहतश च निष्क्रान्तॊ महद वेदयते भयम
भवतां रॊमकूपाणि परहृष्टान्य उपलक्षये

23 पराभूता च वः सेना न कश चिद यॊद्धुम इच्छति
विवर्णमुख भूयिष्ठाः सर्वे यॊघा विचेतसः
गाः संप्रस्थाप्य तिष्ठामॊ वयूढानीकाः परहारिणः

अध्याय 4
अध्याय 4