अध्याय 26

महाभारत संस्कृत - विराटपर्व

1 [वै] अथाब्रवीन महावीर्यॊ दरॊणस तत्त्वार्थ दर्शिवान
न तादृशा विनश्यन्ति नापि यान्ति पराभवम

2 शूराश च कृतविद्याश च बुद्धिमन्तॊ जितेन्द्रियाः
धर्मज्ञाश च कृतज्ञाश च धर्मराजम अनुव्रताः

3 नीतिधर्मार्थतत्त्वज्ञं पितृवच च समाहितम
धर्मे सथितं सत्यधृतिं जयेष्ठं जयेष्ठापचायिनम

4 अनुव्रता महात्मानं भरातरं भरातरॊ नृप
अजातशत्रुं हरीमन्तं तं च भरातॄन अनुव्रतम

5 तेषां तथाविधेयानां निभृतानां महात्मनाम
किमर्थं नीतिमान पार्थः शरेयॊ नैषां करिष्यति

6 तस्माद यत्नात परतीक्षन्ते कालस्यॊदयम आगतम
न हि ते नाशम ऋच्छेयुर इति पश्याम्य अहं धिया

7 सांप्रतं चैव यत कार्यं तच च कषिप्रम अकालिकम
करियतां साधु संचिन्त्य वासश चैषां परचिन्त्यताम

8 यथावत पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम
दुर्ज्ञेयाः खलु शूरास ते अपापास तपसा वृताः

9 शुद्धात्मा गुणवान पार्थः सत्यवान नीतिमाञ शुचिः
तेजॊराशिर असंख्येयॊ गृह्णीयाद अपि चक्षुर ई

10 विज्ञाय करियतां तस्माद भूयश च मृगयामहे
बराह्मणैश चारकैः सिद्धैर ये चान्ये तद्विदॊ जनाः

अध्याय 2
अध्याय 2