अध्याय 4

महाभारत संस्कृत - उद्योगपर्व

1 [दरुपद] एवम एतन महाबाहॊ भविष्यति न संशयः
न हि दुर्यॊधनॊ राज्यं मधुरेण परदास्यति

2 अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः
भीष्मद्रॊणौ च कार्पण्यान मौर्ख्याद राधेय सौबलौ

3 बलदेवस्य वाक्यं तु मम जञाने न युज्यते
एतद धि पुरुषेणाग्रे कार्यं सुनयम इच्छता

4 न तु वाच्यॊ मृदु वचॊ धार्तराष्ट्रः कथं चन
न हि मार्दवसाध्यॊ ऽसौ पापबुद्धिर मतॊ मम

5 गर्दभे मार्दवं कुर्याद गॊषु तीक्ष्णं समाचरेत
मृदु दुर्यॊधने वाक्यं यॊ बरूयात पापचेतसि

6 मृदु वै मन्यते पापॊ भाष्य माणम अशक्तिजम
जितम अर्थं विजानीयाद अबुधॊ मार्दवे सति

7 एतच चैव करिष्यामॊ यत्नश च करियताम इह
परस्थापयाम मित्रेभ्यॊ बलान्य उद्यॊजयन्तु नः

8 शल्यस्य धृष्टकेतॊश च जयत्सेनस्य चाभिभॊः
केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः

9 स तु दुर्यॊधनॊ नूनं परेषयिष्यति सर्वशः
पूर्वाभिपन्नाः सन्तश च भजन्ते पूर्वचॊदकम

10 तत तवरध्वं नरेन्द्राणां पूर्वम एव परचॊदने
महद धि कार्यं वॊढव्यम इति मे वर्तते मतिः

11 शल्यस्य परेष्यतां शीघ्रं ये च तस्यानुगा नृपाः
भगदत्ताय राज्ञे च पूर्वसागरवासिने

12 अमितौजसे तथॊग्राय हार्दिक्यायाहुकाय च
दीर्घप्रज्ञाय मल्लाय रॊचमानाय चाभिभॊ

13 आनीयतां बृहन्तश च सेना बिन्दुश च पार्थिवः
पापजित परतिविन्ध्यश च चित्रवर्मा सुवास्तुकः

14 बाह्लीकॊ मुञ्ज केशश च चैद्याधिपतिर एव च
सुपार्श्वश च सुबाहुश च पौरवश च महारथः

15 शकानां पह्लवानां च दरदानां च ये नृपाः
काम्बॊजा ऋषिका ये च पश्चिमानूपकाश च ये

16 जयसेनश च काश्यश च तथा पञ्चनदा नृपाः
कराथ पुत्रश च दुर्धर्षः पार्वतीयाश च ये नृपाः

17 जानकिश च सुशर्मा च मणिमान पौतिमत्स्यकः
पांसुराष्ट्राधिपश चैव धृष्टकेतुश च वीर्यवान

18 औड्रश च दण्डधारश च बृहत्सेनश च वीर्यवान
अपराजितॊ निषादश च शरेणिमान वसुमान अपि

19 बृहद्बलॊ महौजाश च बाहुः परपुरंजयः
समुद्रसेनॊ राजा च सह पुत्रेण वीर्यवान

20 अदारिश च नदीजश च कर्ण वृष्टश च पार्थिवः
समर्थश च सुवीरश च मार्जारः कन्यकस तथा

21 महावीरश च कद्रुश च निकरस तुमुलः करथः
नीलश च वीरधर्मा च भूमिपालश च वीर्यवान

22 दुर्जयॊ दन्तवक्त्रश च रुक्मी च जनमेजयः
आषाढॊ वायुवेगश च पूर्वपाली च पार्थिवः

23 भूरि तेजा देवकश च एकलव्यस्य चात्मजः
कारूषकाश च राजानः कषेमधूर्तिश च वीर्यवान

24 उद्भवः कषेमकश चैव वाटधानश च पार्थिवः
शरुतायुश च दृढायुश च शाल्व पुत्रश च वीर्यवान

25 कुमारश च कलिङ्गानाम ईश्वरॊ युद्धदुर्मदः
एतेषां परेष्यतां शीघ्रम एतद धि मम रॊचते

26 अयं च बराह्मणः शीघ्रं मम राजन पुरॊहितः
परेष्यतां धृतराष्ट्राय वाक्यम अस्मिन समर्प्यताम

27 यथा दुर्यॊधनॊ वाच्यॊ यथा शांतनवॊ नृपः
धृतराष्ट्रॊ यथा वाच्यॊ दरॊणश च विदुषां वरः

अध्याय 5
अध्याय 3