अध्याय 2

महाभारत संस्कृत - स्त्रीपर्व

1 [व] ततॊ ऽमृतसमैर वाक्यैर हलादयन पुरुषर्षभम
वैचित्र वीर्यं विदुरॊ यद उवाच निबॊध तत

2 [विदुर] उत्तिष्ठ राजन किं शेषे धारयात्मानम आत्मना
सथिरजङ्गम मर्त्यानां सर्वेषाम एष निर्णयः

3 सर्वे कषयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयॊगा विप्रयॊगान्ता मरणान्तं हि जीवितम

4 यदा शूरं च भीरुं च यमः कर्षति भारत
तत किं न यॊत्स्यन्ति हि ते कषत्रियाः कषत्रियर्षभ

5 अयुध्यमानॊ मरियते युध्यमानश च जीवति
कालं पराप्य महाराज न कश चिद अतिवर्तते

6 न चाप्य एतान हतान युद्धे राजञ शॊचितुम अर्हसि
परमाणं यदि शास्त्राणि गतास ते परमां गतिम

7 सर्वे सवाध्यायवन्तॊ हि सर्वे च चरितव्रताः
सर्वे चाभिमुखाः कषीणास तत्र का परिदेवना

8 अदर्शनाद आपतिताः पुनश चादर्शनं गताः
न ते तव न तेषां तवं तत्र का परिदेवना

9 हतॊ ऽपि लभते सवर्गं हत्वा च लभते यशः
उभयं नॊ बहुगुणं नास्ति निष्फलता रणे

10 तेषां कामदुघाँल लॊकान इन्द्रः संकल्पयिष्यति
इन्द्रस्यातिथयॊ हय एते भवन्ति पुरुषर्षभ

11 न यज्ञैर दक्षिणावद्भिर न तपॊभिर न विद्यया
सवर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः

12 माता पितृसहस्राणि पुत्रदारशतानि च
संसारेष्व अनुभूतानि कस्य ते कस्य वा वयम

13 शॊकस्थान सहस्राणि भयस्थान शतानि च
दिवसे दिवसे मूढम आविशन्ति न पण्डितम

14 न कालस्य परियः कश चिन न दवेष्यः कुरुसत्तम
न मध्यस्थः कव चित कालः सर्वं कालः परकर्षति

15 अनित्यं जीवितं रूपं यौवनं दरव्यसंचयः
आरॊग्यं परिय संवासॊ गृध्येद एषु न पण्डितः

16 न जानपदिकं दुःखम एकः शॊचितुम अर्हसि
अप्य अभावेन युज्येत तच चास्य न निवर्तते

17 अशॊचन परतिकुर्वीत यदि पश्येत पराक्रमम
भैषज्यम एतद दुःखस्य यद एतन नानुचिन्तयेत
चिन्त्यमानं हि न वयेति भूयश चापि विवर्धते

18 अनिष्ट संप्रयॊगाच च विप्रयॊगात परियस्य च
मनुष्या मानसैर दुःखैर युज्यन्ते ये ऽलपबुद्धयः

19 नार्थॊ न धर्मॊ न सुखं यद एतद अनुशॊचसि
न च नापैति कार्यार्थात तरिवर्गाच चैव भरश्यते

20 अन्याम अन्यां धनावस्थां पराप्य वैशेषिकीं नराः
असंतुष्टाः परमुह्यन्ति संतॊषं यान्ति पण्डिताः

21 परज्ञया मानसं दुःखं हन्याच छारीरम औषधैः
एतज जञानस्य सामर्थ्यं न बालैः समताम इयात

22 शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति
अनुधावति धावन्तं कर्म पूर्वकृतं नरम

23 यस्यां यस्याम अवस्थायां यत करॊति शुभाशुभम
तस्यां तस्याम अवस्थायां तत तत फलम उपाश्नुते

अध्याय 1
अध्याय 3