अध्याय 57

महाभारत संस्कृत - सभापर्व

1 [दुर] परेषाम एव यशसा शलाघसे तवं; सदा छन्नः कुत्सयन धार्तराष्ट्रान
जानीमस तवां विदुर यत परियस तवं; बालान इवास्मान अवमन्यसे तवम

2 सुविज्ञेयः पुरुषॊ ऽनयत्र कामॊ; निन्दा परशंसे हि तथा युनक्ति
जिह्वा मनस ते हृदयं निर्व्यनक्ति; जयायॊ निराह मनसः परातिकूल्यम

3 उत्सङ्गेन वयाल इवाहृतॊ ऽसि; मार्जारवत पॊषकं चॊपहंसि
भर्तृघ्नत्वान न हि पापीय आहुस; तस्मात कषत्तः किं न बिभेषि पापात

4 जित्वा शत्रून फलम आप्तं महन नॊ; मास्मान कषत्तः परुषाणीह वॊचः
दविषद्भिस तवं संप्रयॊगाभिनन्दी; मुहुर दवेषं यासि नः संप्रमॊहात

5 अमित्रतां याति नरॊ ऽकषमं बरुवन; निगूहते गुह्यम अमित्रसंस्तवे
तद आश्रितापत्रपा किं न बाधते; यद इच्छसि तवं तद इहाद्य भाषसे

6 मा नॊ ऽवमन्स्था विद्म मनस तवेदं; शिक्षस्व बुद्धिं सथविराणां सकाशात
यशॊ रक्षस्व विदुर संप्रणीतं; मा वयापृतः परकार्येषु भूस तवम

7 अहं कर्तेति विदुर मावमन्स्था; मा नॊ नित्यं परुषाणीह वॊचः
न तवां पृच्छामि विदुर यद धितं मे; सवस्ति कषत्तर मा तितिक्षून कषिणु तवम

8 एकः शास्ता न दवितीयॊ ऽसति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता
तेनानुशिष्टः परवणाद इवाम्भॊ; यथा नियुक्तॊ ऽसमि तथा वहामि

9 भिनत्ति शिरसा शैलम अहिं भॊजयते च यः
स एव तस्य कुरुते कार्याणाम अनुशासनम

10 यॊ बलाद अनुशास्तीह सॊ ऽमित्रं तेन विन्दति
मित्रताम अनुवृत्तं तु समुपेक्षेत पण्डितः

11 परदीप्य यः परदीप्ताग्निं पराक तवरन नाभिधावति
भस्मापि न स विन्देत शिष्टं कव चन भारत

12 न वासयेत पारवर्ग्यं दविषन्तं; विशेषतः कषत्तर अहितं मनुष्यम
स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि हय असती सत्री जहाति

13 [वि] एतावता ये पुरुषं तयजन्ति; तेषां सख्यम अन्तवद बरूहि राजन
राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर घातयन्ति

14 अबालस तवं मन्यसे राजपुत्र; बालॊ ऽहम इत्य एव सुमन्दबुद्धे
यः सौहृदे पुरुषं सथापयित्वा; पश्चाद एनं दूषयते स बालः

15 न शरेयसे नीयते मन्दबुद्धिः; सत्री शरॊत्रियस्येव गृहे परदुष्टा
धरुवं न रॊचेद भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः

16 अनुप्रियं चेद अनुकाङ्क्षसे तवं; सर्वेषु कार्येषु हिताहितेषु
सत्रियश च राजञ जद पङ्गुकांश च; पृच्छ तवं वै तादृशांश चैव मूढान

17 लभ्यः खलु परातिपीय नरॊ ऽनुप्रिय वाग इह
अप्रियस्य तु पथ्यस्य वक्ता शरॊता च दुर्लभः

18 यस तु धर्मे पराश्वस्य हित्वा भर्तुः परियाप्रिये
अप्रियाण्य आह पथ्यानि तेन राजा सहायवान

19 अव्याधिजं कटुकं तीक्ष्णम उष्णं; यशॊ मुषं परुषं पूति गन्धि
सतां पेयं यन न पिबन्त्य असन्तॊ; मन्युं महाराज पिब परशाम्य

20 वैचित्रवीर्यस्य यशॊ धनं च; वाञ्छाम्य अहं सहपुत्रस्य शश्वत
यथातथा वॊ ऽसतु नमश च वॊ ऽसतु; ममापि च सवस्ति दिशन्तु विप्राः

21 आशीविषान नेत्रविषान कॊपयेन न तु पण्डितः
एवं ते ऽहं वदामीदं परयतः कुरुनन्दन

अध्याय 5
अध्याय 5