अध्याय 53

महाभारत संस्कृत - सभापर्व

1 [ष] उपस्तीर्णा सभा राजन रन्तुं चैते कृतक्षणाः
अक्षान उप्त्वा देवनस्य समयॊ ऽसतु युधिष्ठिर

2 [य] निकृतिर देवनं पापं न कषात्रॊ ऽतर पराक्रमः
न च नीतिर धरुवा राजन किं तवं दयूतं परशंससि

3 न हि मानं परशंसन्ति निकृतौ कितवस्य ह
शकुने मैव नॊ जैषीर अमार्गेण नृशंसवत

4 [ष] यॊ ऽनवेति संख्यां निकृतौ विधिज्ञश; चेष्टास्व अखिन्नः कितवॊ ऽकषजासु
महामतिर यश च जानाति दयूतं; स वै सर्वं सहते परक्रियासु

5 अक्षग्लहः सॊ ऽभिभवेत परं; नस तेनैव कालॊ भवतीदम आत्थ
दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः

6 [य] एवम आहायम असितॊ देवलॊ मुनिसत्तमः
इमानि लॊकद्वाराणि यॊ वै संचरते सदा

7 इदं वै देवनं पापं मायया कितवैः सह
धर्मेण तु जयॊ युद्धे तत्परं साधु देवनम

8 नार्या मलेच्छन्ति भाषाभिर मायया न चरन्त्य उत
अजिह्मम अशठं युद्धम एतत सत्पुरुषव्रतम

9 शक्तितॊ बराह्मणान वन्द्याञ शिक्षितुं परयतामहे
तद वै वित्तं मातिदेवीर मा जैषीः शकुने परम

10 नाहं निकृत्या कामये सुखान्य उत धनानि वा
कितवस्याप्य अनिकृतेर वृत्तम एतन न पूज्यते

11 [ष] शरॊत्रियॊ ऽशरॊत्रियम उत निकृत्यैव युधिष्ठिर
विद्वान अविदुषॊ ऽभयेति नाहुस तां निकृतिं जनाः

12 एवं तवं माम इहाभ्येत्य निकृतिं यदि मन्यसे
देवनाद विनिवर्तस्व यदि ते विद्यते भयम

13 [य] आहूतॊ न निवर्तेयम इति मे वरतम आहितम
विधिश च बलवान राजन दिष्टस्यास्मि वशे सथितः

14 अस्मिन समागमे केन देवनं मे भविष्यति
परतिपाणश च कॊ ऽनयॊ ऽसति ततॊ दयूतं परवर्तताम

15 [द] अहं दातास्मि रत्नानां धनानां च विशां पते
मदर्थे देविता चायं शकुनिर मातुलॊ मम

16 [य] अन्येनान्यस्य विषमं देवनं परतिभाति मे
एतद विद्वन्न उपादत्स्व कामम एवं परवर्तताम

17 [व] उपॊह्यमाने दयूते तु राजानः सर्व एव ते
धृतराष्ट्रं पुरस्कृत्य विविशुस ते सभां ततः

18 भीष्मॊ दरॊणः कृपश चैव विदुरश च महामतिः
नातीव परीतिमनसस ते ऽनववर्तन्त भारत

19 ते दवन्द्वशः पृथक चैव सिंहग्रीवा महौजसः
सिंहासनानि भूरीणि विचित्राणि च भेजिरे

20 शुशुभे सा सभा राजन राजभिस तैः समागतैः
देवैर इव महाभागैः समवेतैस तरिविष्टपम

21 सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः
परावर्तत महाराज सुहृद दयूतम अनन्तरम

22 [य] अयं बहुधनॊ राजन सागरावर्त संभवः
मणिर हारॊत्तरः शरीमान कनकॊत्तम भूषणः

23 एतद राजन धनं मह्यं परतिपाणस तु कस तव
भवत्व एष करमस तात जयाम्य एनं दुरॊदरम

24 [द] सन्ति मे मणयश चैव धनानि विविधानि च
मत्सरश च न मे ऽरथेषु जयाम्य एनं दुरॊदरम

25 [व] ततॊ जग्राह शकुनिस तान अक्षान अक्षतत्त्ववित
जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत

अध्याय 5
अध्याय 5