अध्याय 51

महाभारत संस्कृत - सभापर्व

1 [ष] यां तवम एतां शरियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे
तप्यसे तां हरिष्यामि दयूतेनाहूयतां परः

2 अगत्वा संशयम अहम अयुद्ध्वा च चमूमुखे
अक्षान कषिपन्न अक्षतः सन विद्वान अविदुषॊ जये

3 गलहान धनूंसि मे विद्धि शरान अक्षांश च भारत
अक्षाणां हृदयं मे जयां रथं विद्धि ममास्तरम

4 [द] अयम उत्सहते राजञ शरियम आहर्तुम अक्षवित
दयूतेन पाण्डुपुत्रेभ्यस तत तुभ्यं तात रॊचताम

5 [ध] सथितॊ ऽसमि शासने भरातुर विदुरस्य महात्मनः
तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम

6 [द] विहनिष्यति ते बुद्धिं विदुरॊ मुक्तसंशयः
पाण्डवानां हिते युक्तॊ न तथा मम कौरव

7 नारभेत परसामर्थ्यात पुरुषः कार्यम आत्मनः
मतिसाम्यं दवयॊर नास्ति कार्येषु कुरुनन्दन

8 भयं परिहरन मन्द आत्मानं परिपालयन
वर्षासु कलिन्नकटवत तिष्ठन्न एवावसीदति

9 न वयाधयॊ नापि यमः शरेयः पराप्तिं परतीक्षते
यावद एव भवेत कल्पस तावच छरेयॊ समाचरेत

10 [ध] सर्वथा पुत्रबलिभिर विग्रहं ते न रॊचये
वैरं विकारं सृजति तद वै शस्त्रम अनायसम

11 अनर्थम अर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघॊरम
तद वै परवृत्तं तु यथा कथं चिद; विमॊक्षयेच चाप्य असि सायकांश च

12 [दुर] दयूते पुराणैर वयवहारः परनीतस; तत्रात्ययॊ नास्ति न संप्रहारः
तद रॊचतां शकुनेर वाक्यम अद्य सभां; कषिप्रं तवम इहाज्ञापयस्व

13 सवर्गद्वारं दीव्यतां नॊ विशिष्टं; तद वर्तिनां चापि तथैव युक्तम
भवेद एवं हय आत्मना तुल्यम एव; दुरॊदरं पाण्डवैस तवं कुरुष्व

14 [धृ] वाक्यं न मे रॊचते यत तवयॊक्तं; यत ते परियं तत करियतां नरेन्द्र
पश्चात तप्यसे तद उपाक्रम्य वाक्यं; न हीदृशं भावि वचॊ हि धर्म्यम

15 दृष्टं हय एतद विदुरेनैवम एव; सर्वं पूर्वं बुद्धिविद्यानुगेन
तद एवैतद अवशस्याभ्युपैति; महद भयं कषत्रिय बीजघाति

16 [व] एवम उक्त्वा धृतरास्थ्रॊ मनीषी; दैवं मत्वा परमं दुस्तरं च
शशासॊच्चैः पुरुषान पुत्र वाक्ये; सथितॊ राजा दैवसंमूढचेताः

17 सहस्रस्तम्भां हेमवैडूर्य चित्रां; शतद्वारां तॊरणस्फाटि शृङ्गाम
सभाम अग्र्यां करॊशमात्रायतां; मे तद विस्ताराम आशु कुर्वन्तु युक्ताः

18 शरुत्वा तस्य तवरिता निर्विशङ्काः; पराज्ञा दक्षास तां तथा चक्रुर आशु
सर्वद्रव्याण्य उपजह्रुः सभायां; सहस्रशः शिल्पिनश चापि युक्ताः

19 कालेनाल्पेनाथ निष्ठां गतां; तां सभां रम्यां बहुरत्नां विचित्राम
चित्रैर हेमैर आसनैर अभ्युपेताम; आचख्युस ते तस्य राज्ञः परतीताः

20 ततॊ विद्वान विदुरं मन्त्रिमुख्यम; उवाचेदं धृतराष्ट्रॊ नरेन्द्रः
युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन कषिप्रम इहानयस्व

21 सभेयं मे बहुरत्ना विचित्रा; शय्यासनैर उपपन्ना महार्हैः
सा दृश्यतां भरातृभिः सार्धम एत्य; सुहृद दयूतं वर्तताम अत्र चेति

22 मतम आज्ञाय पुत्रस्य धृतराष्ट्रॊ नराधिपः
मत्वा च दुस्तरं दैवम एतद राजा चकार ह

23 अन्यायेन तथॊक्तस तु विदुरॊ विदुषां वरः
नाभ्यनन्दद वचॊ भरातुर वचनं चेदम अब्रवीत

24 नाभिनन्दामि नृपते परैषम एतं; मैवं कृथाः कुलनाशाद बिभेमि
पुत्रैर भिन्नैः कलहस ते धरुवं सयाद; एतच छङ्के दयूतकृते नरेन्द्र

25 [ध] नेह कषत्तः कलहस तप्स्यते मां; न चेद दैवं परतिलॊमं भविष्यत
धात्रा तु दिष्टस्य वशे किलेदं सर्वं; जगच चेष्टति न सवतन्त्रम

26 तद अद्य विदुर पराप्य राजानं मम शासनात
कषिप्रम आनय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम

अध्याय 5
अध्याय 5