अध्याय 44

महाभारत संस्कृत - सभापर्व

1 [ष] दुर्यॊधन न ते ऽमर्षः कार्यः परति युधिष्ठिरम
भागधेयानि हि सवानि पाण्डवा भुञ्जते सदा

2 अनेकैर अभ्युपायैश च तवयारब्धाः पुरासकृत
विमुक्ताश च नरव्याघ्रा भागधेय पुरस्कृताः

3 तैर लब्धा दरौपदी भार्या दरुपदश च सुतैः सह
सहायः पृथिवी लाभे वासुदेवश च वीर्यवान

4 लब्धश च नाभिभूतॊ ऽरथः पित्र्यॊ ऽंशः पृथिवीपते
विवृद्धस तेजसा तेषां तत्र का परिदेवना

5 धनंजयेन गाण्डीवम अक्षय्यौ च महेषुधी
लब्धान्य अस्त्राणि दिव्यानि तर्पयित्वा हुताशनम

6 तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः
कृता वशे महीपालास तत्र का परिदेवना

7 अग्निदाहान मयं चापि मॊक्षयित्वा सदानवम
सभां तां कारयाम आस सव्यसाची परंतपः

8 तेन चैव मयेनॊक्ताः किं करा नाम राक्षसाः
वहन्ति तां सभां भीमास तत्र का परिदेवना

9 यच चासहायतां राजन्न उक्तवान असि भारत
तन मिथ्या भरातरॊ हीमे सहायास ते महारथाः

10 दरॊणस तव महेष्वासः सह पुत्रेण धीमता
सूतपुत्रश च राधेयॊ गौतमश च महारथः

11 अहं च सह सॊदर्यैः सौमदत्तिश च वीर्यवान
एतैस तवं सहितः सर्वैर जय कृत्स्नां वसुंधराम

12 [द] तवया च सहितॊ राजन्न एतैश चान्यैर महारथैः
एतान एव विजेष्यामि यदि तवम अनुमन्यसे

13 एतेषु विजितेष्व अद्य भविष्यति मही मम
सर्वे च पृथिवीपालाः सभा सा च महाधना

14 [ष] धनंजयॊ वासुदेवॊ भीमसेनॊ युधिष्ठिरः
नकुलः सहदेवश च दरुपदश च सहात्म जैः

15 नैते युधि बलाज जेतुं शक्याः सुरगणैर अपि
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः

16 अहं तु तद विजानामि विजेतुं येन शक्यते
युधिष्ठिरं सवयं राजंस तन निबॊध जुषस्व च

17 [द] अप्रमादेन सुहृदाम अन्येषां च महात्मनाम
यदि शक्या विजेतुं ते तन ममाचक्ष्व मातुल

18 [ष] दयूतप्रियश च कौन्तेयॊ न च जानाति देवितुम
समाहूतश च राजेन्द्रॊ न शक्ष्यति निवर्तितुम

19 देवने कुशलश चाहं न मे ऽसति सदृशॊ भुवि
तरिषु लॊकेषु कौन्तेयं तं तवं दयूते समाह्वय

20 तस्याक्षकुशलॊ राजन्न आदास्ये ऽहम असंशयम
राज्यं शरियं च तां दीप्तां तवदर्थं पुरुषर्षभ

21 इदं तु सर्वं तवं राज्ञे दुर्यॊधन निवेदय
अनुज्ञातस तु ते पित्रा विजेष्ये तं न संशयः

22 [द] तवम एव कुरुमुख्याय धृतराष्ट्राय सौबल
निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम

अध्याय 1
अध्याय 4