अध्याय 42

महाभारत संस्कृत - सभापर्व

1 [व] ततः शरुत्वैव भीष्मस्य चेदिराड उरुविक्रमः
युयुत्सुर वासुदेवेन वासुदेवम उवाच ह

2 आह्वये तवां रणं गच्छ मया सार्धं जनार्दन
यावद अद्य निहन्मि तवां सहितं सर्वपाण्डवैः

3 सह तवया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा
नृपतीन समतिक्रम्य यैर अराजा तवम अर्चितः

4 ये तवां दासम अराजानं बाल्याद अर्चन्ति दुर्मतिम
अनर्हम अर्हवत कृष्ण वध्यास त इति मे मतिः
इत्य उक्त्वा राजशार्दूलस तस्थौ गर्जन्न अमर्षणः

5 एवम उक्ते ततः कृष्णॊ मृदुपूर्वम इदं वचः
उवाच पार्थिवान सर्वांस तत्समक्षं च पाण्डवान

6 एष नः शत्रुर अत्यन्तं पार्थिवाः सात्वती सुतः
सात्वतानां नृशंसात्मा न हितॊ ऽनपकारिणाम

7 पराग्ज्यॊतिष पुरं यातान अस्माञ जञात्वा नृशंसकृत
अदहद दवारकाम एष सवस्रीयः सन नराधिपाः

8 करीडतॊ भॊजराजन्यान एष रैवतके गिरौ
हत्वा बद्ध्वा च तान सर्वान उपायात सवपुरं पुरा

9 अश्वमेधे हयं मेध्यम उत्सृष्टं रक्षिभिर वृतम
पितुर मे यज्ञविघ्नार्थम अहरत पापनिश्चयः

10 सुवीरान परतिपत्तौ च बभ्रॊर एष यशस्विनः
भार्याम अभ्यहरन मॊहाद अकामां ताम इतॊ गताम

11 एष माया परतिच्छन्नः करूषार्थे तपस्विनीम
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत

12 पितृस्वसुः कृते दुःखं सुमहन मर्षयाम्य अहम
दिष्ट्या तव इदं सर्वराज्ञां संनिधाव अद्य वर्तते

13 पश्यन्ति हि भवन्तॊ ऽदय मय्य अतीव वयतिक्रमम
कृतानि तु परॊक्षं मे यानि तानि निबॊधत

14 इमं तव अस्य न शक्ष्यामि कषन्तुम अद्य वयतिक्रमम
अवलेपाद वधार्हस्य समग्रे राजमण्डले

15 रुक्मिण्याम अस्य मूढस्य परार्थनासीन मुमूर्षतः
न च तां पराप्तवान मूढः शूद्रॊ वेदश्रुतिं यथा

16 एवमादि ततः सर्वे सहितास ते नराधिपाः
वासुदेव वचॊ शरुत्वा चेदिराजं वयगर्हयन

17 ततस तद वचनं शरुत्वा शिशुपालः परतापवान
जहास सवनवद धासं परहस्येदम उवाच ह

18 मत पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन
विशेषतः पार्थिवेषु वरीडां न कुरुषे कथम

19 मन्यमानॊ हि कः सत्सु पुरुषः परिकीर्तयेत
अन्यपूर्वां सत्रियं जातु तवदन्यॊ मधुसूदन

20 कषम वा यदि ते शरद्धा मा वा कृष्ण मम कषम
करुद्धाद वापि परसन्नाद वा किं मे तवत्तॊ भविष्यति

21 तथा बरुवत एवास्य भगवान मधुसूदनः
वयपाहरच छिरॊ करुद्धश चक्रेणामित्र कर्षणः
स पपात महाबाहुर वज्राहत इवाचलः

22 ततश चेदिपतेर देहात तेजॊ ऽगर्यं ददृशुर नृपाः
उत्पतन्तं महाराज गगणाद इव भास्करम

23 ततः कमलपत्राक्षं कृष्णं लॊकनमस्कृतम
ववन्दे तत तदा तेजॊ विवेश च नराधिप

24 तद अद्भुतम अमन्यन्त दृष्ट्वा सर्वे महीक्षितः
यद विवेश महाबाहुं तत तेजॊ पुरुषॊत्तमम

25 अनभ्रे परववर्ष दयौः पपात जवलिताशनिः
कृष्णेन निहते चैद्ये चचाल च वसुंधरा

26 ततः के चिन महीपाला नाब्रुवंस तत्र किं चन
अतीतवाक्पथे काले परेक्षमाणा जनार्दनम

27 हस्तैर हस्ताग्रम अपरे परत्यपीषन्न अमर्षिताः
अपरे दशनैर ओष्ठान अदशन करॊधमूर्छिताः

28 रहस तु के चिद वार्ष्णेयं परशशंसुर नराधिपाः
के चिद एव तु संरब्धा मध्यस्थास तव अपरे ऽभवन

29 परहृष्टाः केशवं जग्मुः संस्तुवन्तॊ महर्षयः
बराह्मणाश च महात्मानः पार्थिवाश च महाबलाः

30 पाण्डवस तव अब्रवीद भरातॄन सत्कारेण महीपतिम
दमघॊषात्मजं वीरं संसाधयत माचिरम
तथा च कृतवन्तस ते भरातुर वै शासनं तदा

31 चेदीनाम आधिपत्ये च पुत्रम अस्य महीपतिम
अभ्यसिञ्चत तदा पार्थः सह तैर वसुधाधिपैः

32 ततः स कुरुराजस्य करतुः सर्वं समृद्धिमान
यूनां परीतिकरॊ राजन संबभौ विपुलौजसः

33 शान्तविघ्नः सुखारम्भः परभूतधनधान्यवान
अन्नवान बहुभक्ष्यश च केशवेन सुरक्षितः

34 समापयाम आस च तं राजसूयं महाक्रतुम
तं तु यज्ञं महाबाहुर आ समाप्तेर जनार्दनः
ररक्ष भगवाञ शौरिः शार्ङ्गचक्रगदाधरः

35 ततस तव अवभृथ सनातं धर्मराजं युधिष्ठिरम
समस्तं पार्थिवं कषत्रम अभिगम्येदम अब्रवीत

36 दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं पराप्तवान विभॊ
आजमीढाजमीढानां यशॊ संवर्धितं तवया
कर्मणैतेन राजेन्द्र धर्मश च सुमहान कृतः

37 आपृच्छामॊ नरव्याघ्र सर्वकामैः सुपूजिताः
सवराष्ट्राणि गमिष्यामस तदनुज्ञातुम अर्हसि

38 शरुत्वा तु वचनं राज्ञां धर्मराजॊ युधिष्ठिरः
यथार्हं पूज्य नृपतीन भरातॄन सर्वान उवाच ह

39 राजानः सर्व एवैते परीत्यास्मान समुपागताः
परस्थिताः सवानि राष्ट्राणि माम आपृच्छ्य परंतपाः
ते ऽनुव्रजत भद्रं ते विषयान्तं नृपॊत्तमान

40 भरातुर वचनम आज्ञाय पाण्डवा धर्मचारिणः
यथार्हं नृप मुख्यांस तान एकैकं समनुव्रजन

41 विराटम अन्वयात तूर्णं धृष्टद्युम्नः परतापवान
धनंजयॊ यज्ञसेनं महात्मानं महारथः

42 भीष्मं च धृतराष्ट्रं च भीमसेनॊ महाबलः
दरॊणं च स सुतं वीरं सहदेवॊ महारथः

43 नकुलः सुबलं राजन सह पुत्रं समन्वयात
दरौपदेयाः स सौभौद्राः पार्वतीयान महीपतीन

44 अन्वगच्छंस तथैवान्यान कषत्रियान कषत्रियर्षभाः
एवं संपूजितास ते वै जग्मुर विप्राश च सर्वशः

45 गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ
युधिष्ठिरम उवाचेदं वासुदेवः परतापवान

46 आपृच्छे तवां गमिष्यामि दवारकां कुरुनन्दन
राजसूयं करतुश्रेष्ठं दिष्ट्या तवं पराप्तवान असि

47 तम उवाचैवम उक्तस तु धर्मराण मधुसूदनम
तव परसादाद गॊविन्द पराप्तवान अस्मि वै करतुम

48 समस्तं पार्थिवं कषत्रं तवत्प्रसादाद वशानुगम
उपादाय बलिं मुख्यं माम एव समुपस्थितम

49 न वयं तवाम ऋते वीर रंस्यामेह कथं चन
अवश्यं चापि गन्तव्या तवया दवारवती पुरी

50 एवम उक्तः स धर्मात्मा युधिष्ठिर सहायवान
अभिगम्याब्रवीत परीतः पृथां पृथु यशा हरिः

51 साम्राज्यं समनुप्राप्ताः पुत्रास ते ऽदय पितृष्वसः
सिद्धार्था वसुमन्तश च सा तवं परीतिम इवाप्नुहि

52 अनुज्ञातस तवया चाहं दवारकां गन्तुम उत्सहे
सुभद्रां दरौपदीं चैव सभाजयत केशवः

53 निष्क्रम्यान्तःपुराच चैव युधिष्ठिर सहायवान
सनातश च कृतजप्यश च बराह्मणान सवस्ति वाच्य च

54 ततॊ मेघवरप्रख्यं सयन्दनं वै सुकल्पितम
यॊजयित्वा महाराज दारुकः परत्युपस्थितः

55 उपस्थितं रथं दृष्ट्वा तार्क्ष्य परवर केतनम
परदक्षिणम उपावृत्य समारुह्य महामनाः
परययौ पुण्डरीकाक्षस ततॊ दवारवतीं पुरीम

56 तं पद्भ्याम अनुवव्राज धर्मराजॊ युधिष्ठिरः
भरातृभिः सहितः शरीमान वासुदेवं महाबलम

57 ततॊ मुहूर्तं संगृह्य सयन्दनप्रवरं हरिः
अब्रवीत पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम

58 अप्रमत्तः सथितॊ नित्यं परजाः पाहि विशां पते
पर्जन्यम इव भूतानि महाद्रुमम इवाण्डजाः
बान्धवास तवॊपजीवन्तु सहस्राक्षम इवामराः

59 कृत्वा परस्परेणैव संविदं कृष्ण पाण्डवौ
अन्यॊन्यं समनुज्ञाप्य जग्मतुः सवगृहान परति

60 गते दवारवतीं कृष्णे सात्वत परवरे नृप
एकॊ दुर्यॊधनॊ राजा शकुनिश चापि सौबलः
तस्यां सभायां दिव्यायाम ऊषतुस तौ नरर्षभौ

अध्याय 4
अध्याय 4