अध्याय 75

महाभारत संस्कृत - भीष्मपर्व

1 [स] ततॊ दुर्यॊधनॊ राजा लॊहितायति भास्करे
संग्रामरभसॊ भीमं हन्तुकामॊ ऽभयधावत

2 तम आयान्तम अभिप्रेक्ष्य नृवीरं दृढवैरिणम
भीमसेनः सुसंक्रुद्ध इदं वचनम अब्रवीत

3 अयं स कालः संप्राप्तॊ वर्षपूगाभिकाङ्क्षितः
अद्य तवां निहनिष्यामि यदि नॊत्सृजसे रणम

4 अद्य कुन्त्याः परिक्लेषं वनवासं च कृत्स्नशः
दरौपद्याश च परिक्लेशं परणॊत्स्यामि हते तवयि

5 यत तवं दुरॊदरॊ भूत्वा पाण्डवान अवमन्यसे
तस्य पापस्य गान्धारे पश्य वयसनम आगतम

6 कर्णस्य मतम आज्ञाय सौबलस्य च यत पुरा
अचिन्त्यपाण्डवान कामाद यथेष्टं कृतवान असि

7 याचमानं च यन मॊहाद दाशार्हम अवमन्यसे
उलूकस्य समादेशं यद ददासि च हृष्टवत

8 अद्य तवा निहनिष्यामि सानुबन्धं स बान्धवम
समीकरिष्ये तत पापं यत पुरा कृतवान असि

9 एवम उक्त्वा धनुर घॊरं विकृष्यॊद्भ्राम्य चासकृत
समादाय शरान घॊरान महाशनि समप्रभान

10 षड्विंशत तरसा करुद्धॊ मुमॊचाशु सुयॊधने
जवलिताग्निशिखाकारान वज्रकल्पान अजिह्मगान

11 ततॊ ऽसय कार्मुकं दवाभ्यां सूतं दवाभ्यां च विव्यधे
चतुर्भिर अश्वाञ जवनान अनयद यमसादनम

12 दवाभ्यां च सुविकृष्टाभ्यां शराभ्याम अरिमर्दनः
छत्रं चिच्छेद समरे राज्ञस तस्य रथॊत्तमात

13 तरिभिश च तस्य चिच्छेद जवलन्तं धवजम उत्तमम
छित्त्वा तं च ननादॊच्चैस तव पुत्रस्य पश्यतः

14 रथाच च स धवजः शरीमान नानारत्नविभूषितः
पपात सहसा भूमिं विद्युज जलधराद इव

15 जवलन्तं सूर्यसंकाशं नागं मणिमयं शुभम
धवजं कुरुपतेश छिन्नं ददृशुः सर्वपार्थिवाः

16 अथैनं दशभिर बाणैस तॊत्त्रैर इव महागजम
आजघान रणे भीमः समयन्न इव महारथः

17 ततस तु राजा सिन्धूनां रथश्रेष्ठॊ जयद्रथः
दुर्यॊधनस्य जग्राह पार्ष्णिसत्पुरुषॊचिताम

18 कृपश च रथिनां शरेष्ठ कौरव्यम अमितौजसम
आरॊपयद रथं राजन दुर्यॊधनम अमर्षणम

19 स गाढविद्धॊ वयथितॊ भीमसेनेन संयुगे
निषसाद रथॊपस्थे राजा दुर्यॊधनस तदा

20 परिवार्य ततॊ भीमं हन्तुकामॊ जयद्रथः
रथैर अनेकसाहस्रैर भीमस्यावारयद दिशः

21 धृष्टकेतुस ततॊ राजन्न अभिमन्युश च वीर्यवान
केकया दरौपदेयाश च तव पुत्रान अयॊधयन

22 चित्रसेनः सुचित्रश च चित्राश्वश चित्रदर्शनः
चारु चित्रः सुचारुश च तथा नन्दॊपनन्दकौ

23 अष्टाव एते महेष्वासाः सुकुमारा यशस्विनः
अभिमन्युरथं राजन समन्तात पर्यवारयन

24 आजघान ततस तूर्णम अभिमन्युर महामनाः
एकैकं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः
वज्रमृत्युप्रतीकाशैर विचित्रायुध निःसृतैः

25 अमृष्यमाणास ते सर्वे सौभद्रं रथसत्तमम
ववर्षुर मार्गणैस तीक्ष्णैर गिरिं मेरुम इवाम्बुदाः

26 स पीड्यमानः समरे कृतास्त्रॊ युद्धदुर्मदः
अभिमन्युर महाराज तावकान समकम्पयत
यथा देवासुरे युद्धे वज्रपाणिर महासुरान

27 विकर्णस्य ततॊ भल्लान परेषयाम आस भारत
चतुर्दश रथश्रेष्ठॊ घॊरान आशीविषॊपमान
धवजं सूतं हयांश चास्य छित्त्वा नृत्यन्न इवाहवे

28 पुनश चान्याञ शरान पीतान अकुण्ठाग्राञ शिलाशितान
परेषयाम आस सौभद्रॊ विकर्णाय महाबलः

29 ते विकर्णं समासाद्य कङ्कबर्हिण वाससः
भित्त्वा देहं गता भूमिं जवलन्त इव पन्नगाः

30 ते शरा हेमपुङ्खाग्रा वयदृश्यन्त महीतले
विकर्ण रुधिरक्लिन्ना वमन्त इव शॊणितम

31 विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहॊदराः
अभ्यद्रवन्त समरे सौभद्रप्रमुखान रथान

32 अभियात्वा तथैवाशु रथस्थान सूर्यवर्चसः
अविध्यन समरे ऽनयॊन्यं संरब्धा युद्धदुर्मदाः

33 दुर्मुखः शरुतकर्माणं विद्ध्वा सप्तभिर आशुगैः
धवजम एकेन चिच्छेद सारथिं चास्य सप्तभिः

34 अश्वाञ जाम्बूनदैर जालैः परच्छन्नान वातरंहसः
जघान षड्भिर आसाद्य सारथिं चाभ्यपातयत

35 स हताश्वे रथे तिष्ठञ शरुतकर्मा महारथ
शक्तिं चिक्षेप संक्रुद्धॊ महॊल्कां जवलिताम इव

36 सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः
विदार्य पराविशद भूमिं दीप्यमाना सुतेजना

37 तं दृष्ट्वा विरथं तत्र सुत सॊमॊ महाबलः
पश्यतां सर्वसैन्यानां रथम आरॊपयत सवकम

38 शरुतकीर्तिस तथा वीरॊ जयत्सेनं सुतं तव
अभ्ययात समरे राजन हन्तुकामॊ यशस्विनम

39 तस्य विक्षिपतश चापं शरुतकीर्तिर महात्मनः
चिच्छेद समरे राजञ जयत्सेनः सुतस तव
कषुरप्रेण सुतीक्ष्णेन परहसन्न इव भारत

40 तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहॊदरम
अभ्यपद्यत तेजस्वी सिंहवद विनदन मुहुः

41 शतानीकस तु समरे दृढं विस्फार्य कार्मुकम
विव्याध दशभिस तूर्णं जयत्सेनं शिलीमुखैः

42 अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना
शतानीकॊ जयत्सेनं विव्याध हृदये भृशम

43 तथा तस्मिन वर्तमाने दुष्कर्णॊ भरातुर अन्तिके
चिच्छेद समरे चापं नाकुलेः करॊधमूर्छितः

44 अथान्यद धनुर आदाय भारसाधनम उत्तमम
समादत्त शितान बाणाञ शतानीकॊ महाबलः

45 तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भरातुर अग्रतः
मुमॊच निशितान बाणाञ जवलितान पन्नगान इव

46 ततॊ ऽसय धनुर एकेन दवाभ्यां सूतं च मारिष
चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः

47 अश्वान मनॊजवांश चास्य कल्माषान वीतकल्मषः
जघान निशितैस तूर्णं सर्वान दवादशभिः शरैः

48 अथापरेण भल्लेन सुमुक्तेन निपातिना
दुष्कर्णं समरे करुद्धॊ विव्याध हृदये भृशम

49 दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन महारथाः
जिघांसन्तः शतानीकं सर्वतः पर्यवारयन

50 छाद्यमानं शरव्रातैः शतानीकं यशस्विनम
अभ्यधावन्त संरब्धाः केकयाः पञ्च सॊदराः

51 तान अभ्यापततः परेक्ष्य तव पुत्रा महारथाः
परत्युद्ययुर महाराज गजा इव महागजान

52 दुर्मुखॊ दुर्जयश चैव तथा दुर्मर्षणॊ युवा
शत्रुंजयः शत्रुसहः सर्वे करुद्धा यशस्विनः
परत्युद्याता महाराज केकयान भरातरः समम

53 रथैर नगरसंकाशैर हयैर युक्तैर मनॊजवैः
नानावर्णविचित्राभिः पताकाभिर अलंकृतैः

54 वच चापधरा वीरा विचित्रकवच धवजाः
विविशुस ते परं सैन्यं सिंहा इव वनाद वनम

55 तेषां सुतुमुलं युद्धव्यतिषक्त रह दविपम
अवर्तत महारौद्रं निघ्नताम इतरेतरम
अन्यॊन्यागः कृतां राजन यम राष्ट्रविवर्धनम

56 मुहूर्तास्तमिते सूर्ये चक्रुर युद्धं सुदारुणम
रथिनः सादिनश चैव वयकीर्यन्त सहस्रशः

57 ततः शांतनवः करुद्धः शरैः संनतपर्वभिः
नाशयाम आस सेनां वै भीष्मस तेषां महात्मनाम
पाञ्चालानां च सैन्यानि शरैर निन्ये यमक्षयम

58 एवं भित्त्वा महेष्वासः पाण्डवानाम अनीकिनाम
कृत्वावहारं सैन्यानां ययौ सवशिबिरं नृप

59 धर्मराजॊ ऽपि संप्रेक्ष्य धृष्टद्युम्न वृकॊदरौ
मूर्ध्नि चैताव उपाघ्राय संहृष्टः शिबिरं ययौ

अध्याय 7
अध्याय 7