अध्याय 76

महाभारत संस्कृत - भीष्मपर्व

1 [स] अथ शूरा महाराज परस्परकृतागसः
जग्मुः सवशिबिराण्य एव रुधिरेण समुक्षिताः

2 विश्रम्य च यथान्यायं पूजयित्वा परस्परम
संनधाः समदृश्यन्त भूयॊ युद्धचिकीर्षया

3 ततस तव सुतॊ राजंश चिन्तयाभिपरिप्लुतः
विस्रवच छॊणिताक्ताङ्गः पप्रच्छेदं पितामहम

4 सैन्यानि रौद्राणि भयानकानि; वयूढानि सम्यग बहुल धवजानि
विदार्य हत्वा च निपीड्य शूरास; ते पाण्डवानां तवरिता रथौघाः

5 संमॊह्य सर्वान युधि कीर्तिमन्तॊ; वयूहं च तं मकरं वज्रकल्पम
परविश्य भीमेन निबर्हितॊ ऽसमि; घॊरैः शरैर मृत्युदण्डप्रकाशैः

6 करुद्धं तम उद्वीक्ष्य भयेन राजन; संमूर्छितॊ नालभं शान्तिम अद्य
इच्छे परसादात तव सत्यसंघ; पराप्तुं जयं पाण्डवेयांश च हन्तुम

7 तेनैवम उक्तः परहसन महात्मा; दुर्यॊधनं जातमन्युं विदित्वा
तं परत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः

8 परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र
इच्छामि दातुं विजयं सुखं च; न चात्मानं छादये ऽहं तवदर्थे

9 एते तु रौद्रा बहवॊ महारथा; यशस्विनः शूरतमाः कृतास्त्राः
ये पाण्डवानां समरे सहाया; जितक्लमाः करॊधविषं वमन्ति

10 ते नेह शक्याः सहसा विजेतुं; वीर्यॊन्नद्धाः कृतवैरास तवया च
अहं हय एतान परतियॊत्स्यामि राजन; सर्वात्मना जीवितं तयज्य वीर

11 रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य
सर्वांस तवार्थाय स देव दैत्याँल; लॊकान दहेयं किम उ शत्रूंस तवेह

12 तत पाण्डवान यॊधयिष्यामि राजन; परियं च ते सर्वम अहं करिष्ये
शरुत्वैव चैतत परमप्रतीतॊ; दुर्यॊधनः परीतिमना बभूव

13 सर्वाणि सैन्यानि ततः परहृष्टॊ; निर्गच्छतेत्य आह नृपांश च सर्वान
तद आज्ञया तानि विनिर्ययुर दरुतं; रथाश्वपादातगजायुतानि

14 परहर्षयुक्तानि तु तानि राजन; महान्ति नानाविध शस्त्रवन्ति
सथितानि नागाश्वपदातिमन्ति; विरेजुर आजौ तव राजन बलानि

15 वृन्दैः सथिताश चापि सुसंप्रयुक्ताश; चकाशिरे दन्ति गणाः समन्तात
शस्त्रास्त्रविद्भिर नरदेव यॊधैर; अधिष्ठिताः सैन्यगणास तवदीयाः

16 रथैश च पादातगजाश्वसंघैः; परयाद्भिर आजौ विधिवत परणुन्नैः
समुद्धतं वै तरुणार्कवर्णं; रजॊ बभौ छादयत सूर्यरश्मीन

17 रेजुः पताका रथदन्त संस्था; वातेरिता भराम्यमाणाः समन्तात
नाना रङ्गाः समरे तत्र राजन; मेघैर युक्ता विद्युतः खे यथैव

18 धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस तुमुलॊ ऽतिघॊरः
विमथ्यतॊ देवमहासुरौघैर; यथार्णवस्यादि युगे तदानीम

19 तद उग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णम एव
बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम

अध्याय 7
अध्याय 7