अध्याय 50

महाभारत संस्कृत - भीष्मपर्व

1 [धृ] तथा परतिसमादिष्टः कलिङ्गॊ वाहिनीपतिः
कथम अद्भुतकर्माणं भीमसेनं महाबलम

2 चरन्तं गदया वीरं दण्डपाणिम इवान्तकम
यॊधयाम आस समरे कलिङ्गः सह सेनया

3 [स] पुत्रेण तव राजेन्द्र स तथॊक्तॊ महाबलः
महत्या सेनया गुप्तः परायाद भीम रथं परति

4 ताम आपतन्तीं सहसा कलिङ्गानां महाचमूम
रथनागाश्वकलिलां परगृहीतमहायुधाम

5 भीमसेनः कलिङ्गानाम आर्छद भारत वाहिनीम
केतुमन्तं च नैषादिम आयान्तं सह चेदिभिः

6 ततः शरुतायुः संक्रुद्धॊ राज्ञा केतुमता सह
आससाद रणे भीमं वयूढानीकेषु चेदिषु

7 रथैर अनेकसाहस्रैः कलिङ्गानां जनाधिपः
अयुतेन गजानां च निषादैः सह केतुमान
भीमसेनं रणे राजन समन्तात पर्यवारयत

8 चेदिमत्स्य करूषाश च भीमसेनपुरॊगमाः
अभ्यवर्तन्त सहसा निषादान सह राजभिः

9 ततः परववृते युद्धं घॊररूपं भयानकम
परजानन न च यॊधान सवान परस्परजिघांसया

10 घॊरम आसीत ततॊ युद्धं भीमस्य सहसा परैः
यथेन्द्रस्य महाराज महत्या दैत्य सेनया

11 तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत
बभूव सुमहाञ शब्दः सागरस्येव गर्जतः

12 अन्यॊन्यस्य तदा यॊधा निकृन्तन्तॊ विशां पते
महीं चक्रुश चितां सर्वां शशशॊणितसंनिभाम

13 यॊधांश च सवा परान वापि नाभ्यजानज जिघांसया
सवान अप्य आददते सवाश च शूराः समरदुर्जयाः

14 विमर्दः सुमहान आसीद अल्पानां बहुभिः सह
कलिङ्गैः सह चेदीनां निषादैश च विशां पते

15 कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः
भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः

16 सर्वैः कलिङ्गैर आसन्नः संनिवृत्तेषु चेदिषु
सवबाहुबलम आस्थाय न नयवर्तत पाण्डवः

17 न चचाल रथॊपस्थाद भीमसेनॊ महाबलः
शितैर अवाकिरन बाणैः कलिङ्गानां वरूथिनीम

18 कलिङ्गस तु महेष्वासः पुत्रश चास्य महारथः
शक्रदेव इति खयातॊ जघ्नतुः पाण्डवं शरैः

19 ततॊ भीमॊ महाबाहुर विधुन्वन रुचिरं धनुः
यॊधयाम आस कालिङ्गान सवबाहुबलम आश्रितः

20 शक्रदेवस तु समरे विसृजन सायकान बहून
अश्वाञ जघान समरे भीमसेनस्य सायकैः
ववर्ष शरवर्षाणि तपान्ते जलदॊ यथा

21 हताश्वे तु रथे तिष्ठन भीमसेनॊ महाबलः
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम

22 स तया निहतॊ राजन कलिङ्गस्य सुतॊ रथात
स धवजः सह सूतेन जगाम धरणीतलम

23 हतम आत्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः
रथैर अनेकसाहस्रैर भिमस्यावारयद दिशः

24 ततॊ भीमॊ महाबाहुर गुर्वीं तयक्त्वा महागदाम
उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम

25 चर्म चाप्रतिमं राजन्न आर्षभं पुरुषर्षभ
नक्षतैर अर्धचन्द्रैश च शातकुम्भमयैश चितम

26 कलिङ्गस तु ततः करुद्धॊ धनुर्ज्याम अवमृज्य ह
परगृह्य च शरं घॊरम एकं सर्पविषॊपमम
पराहिणॊद भीमसेनाय वधाकाङ्क्षी जनेश्वरः

27 तम आपतन्तं वेगेन परेरितं निशितं शरम
भीमसेनॊ दविधा राजंश चिच्छेद विपुलासिना
उदक्रॊशच च संहृष्टस तरासयानॊ वरूथिनीम

28 कलिङ्गस तु ततः करुद्धॊ भीमसेनाय संयुगे
तॊमरान पराहिणॊच छीघ्रं चतुर्दश शिलाशितान

29 तान अप्राप्तान महाबाहुः खगतान एव पाण्डवः
चिच्छेद सहसा राजन्न असंभ्रान्तॊ वरासिना

30 निकृत्य तु रणे भीमस तॊमरान वै चतुर्दश
भानुमन्तम अभिप्रेक्ष्य पराद्रवत पुरुषर्षभः

31 भानुमांस तु ततॊ भीमं शरवर्षेण छादयन
ननाद बलवन नादं नादयानॊ नभस्तलम

32 न तं स ममृषे भीमः सिंहनादं महारणे
ततः सवरेण महता विननाद महास्वनम

33 तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी
न भीमं समरे मेने मानुषं भरतर्षभ

34 ततॊ भीमॊ महाराज नदित्वा विपुलं सवनम
सासिर वेगाद अवप्लुत्य दन्ताभ्यां वारणॊत्तमम

35 आरुरॊह ततॊ मध्यं नागराजस्य मारिष
खड्गेन पृथुना मध्ये भानुमन्तम अतॊ ऽचछिनत

36 सॊ ऽनतरायुधिनं हत्वा राजपुत्रम अरिंदमः
गुरुभारसह सकन्धे नागस्यासिम अपातयत

37 छिन्नस्कन्धः स विनदन पपात गजयूथपः
आरुग्णः सिन्धुवेगेन सानुमान इव पर्वतः

38 ततस तस्माद अवप्लुत्य गजाद भारत भारतः
खड्गपाणिर अदीनात्मा अतिष्ठद भुवि दंशितः

39 स चचार बहून मार्गान अभीतः पातयन गजान
अग्निचक्रम इवाविद्धं सर्वतः परत्यदृश्यत

40 अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः
पदातीनां च संघेषु विनिघ्नञ शॊणितॊक्षितः
शयेनवद वयचरद भीमॊ रणे रिपुबलॊत्कटः

41 छिन्दंस तेषां शरीराणि शिरांसि च महाजवः
खड्गेन शितधारेण संयुगे गय यॊधिनाम

42 पदातिर एकः संक्रुद्धः शत्रूणां भयवर्धनः
मॊहयाम आस च तदा कालान्त क यमॊपमः

43 मूढाश च ते तम एवाजौ विनदन्तः समाद्रवन
सासिम उत्तमवेगेन विचरन्तं महारणे

44 निकृत्य रथिनाम आजौ रथेशाश च युगानि च
जघान रथिनश चापि बलवान अरिमर्दनः

45 भीमसेनश चरन मार्गान सुबहून परत्यदृश्यत
भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम
संपातं समुदीर्यं च दर्शयाम आस पाण्डवः

46 के चिद अग्रासिना छिन्नाः पाण्डवेन महात्मना
विनेदुर भिन्नमर्माणॊ निपेतुश च गतासवः

47 छिन्नदन्ता गरहस ताश च भिन्नकुम्भास तथापरे
वियॊधाः सवान्य अनीकानि जघ्नुर भारत वारणाः
निपेतुर उर्व्यां च तथा विनदन्तॊ महारवान

48 छिन्नांश च तॊमरांश चापान महामात्रशिरांसि च
परिस्तॊमानि चित्राणि कक्ष्याश च कनकॊज्ज्वलाः

49 गरैवेयाण्य अथ शक्तीश च पताकाः कणपांस तथा
तूणीराण्य अथ यन्त्राणि विचित्राणि धनूंषि च

50 अग्निकुण्डानि शुभ्राणि तॊत्त्रांश चैवाङ्कुशैः सह
घण्टाश च विविधा राजन हेमगर्भांस तसरून अपि
पततः पतितांश चैव पश्यामः सह सादिभिः

51 छिन्नगात्रावर करैर निहतैश चापि वारणैः
आसीत तस्मिन समास्तीर्णा पतितैर भूनगैर इव

52 विमृद्यैवं महानागान ममर्दाश्वान नरर्षभः
अश्वारॊहवरांश चापि पातयाम आस भारत
तद घॊरम अभवद युद्धं तस्य तेषां च भारत

53 खलीनान्य अथ यॊक्त्राणि कशाश च कनकॊज्ज्वलाः
परिस्तॊमाश च परासाश च ऋष्टयश च महाधनाः

54 कवचान्य अथ चर्माणि चित्राण्य आस्तरणानि च
तत्र तत्रापविद्धानि वयदृश्यन्त महाहवे

55 परॊथ यन्त्रैर विचित्रैश च शस्त्रैश च विमलैस तथा
सचक्रे वसुधां कीर्णां शबलैः कुसुमैर इव

56 आप्लुत्य रथिनः कांश चित परामृश्य महाबलः
पातयाम आस खड्गेन स धवजान अपि पाण्डवः

57 मुहुर उत्पततॊ दिक्षु धावतश च यशस्विनः
मार्गांश च चरतश चित्रान वयस्मयन्त रणे जनाः

58 निजघान पदा कांश चिद आक्षिप्यान्यान अपॊथयत
खड्गेनान्यांश च चिच्छेद नादेनान्यांश च भीषयन

59 ऊरुवेगेन चाप्य अन्यान पातयाम आस भूतले
अपरे चैनम आलॊक्य भयात पञ्चत्वम आगताः

60 एवं सा बहुला सेना कलिङ्गानां तरस्विनाम
परिवार्य रणे भीष्मं भीमसेनम उपाद्रवत

61 ततः कलिङ्ग सैन्यानां परमुखे भरतर्षभ
शरुतायुषम अभिप्रेक्ष्य भीमसेनः समभ्ययात

62 तम आयान्तम अभिप्रेक्ष्य कलिङ्गॊ नवभिः शरैः
भीमसेनम अमेयात्मा परत्यविध्यत सतनान्तरे

63 कलिङ्ग बाणाभिहतस तॊत्त्रार्दित इव दविषः
भीमसेनः परजज्वाल करॊधेनाग्निर इवेन्धनैः

64 अथाशॊकः समादाय रथं हेमपरिष्कृतम
भीमं संपादयाम आस रथेन रथसारथिः

65 तम आरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः
कलिङ्गम अभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत

66 ततः शरुतायुर बलवान भीमाय निशिताञ शरान
परेषयाम आस संक्रुद्धॊ दर्शयन पाणिलाघवम

67 स कार्मुकवरॊत्सृष्टैर नवभिर निशितैः शरैः
समाहतॊ भृशं राजन कलिङ्गेन महायशाः
संचुक्रुधे भृशं भीमॊ दण्डाहत इवॊरगः

68 करुद्धश च चापम आयम्य बलवद बलिनां वरः
कलिङ्गम अवधीत पार्थॊ भीमः सप्तभिर आयसैः

69 कषुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ
सत्यदेवं च सत्यं च पराहिणॊद यमसादनम

70 ततः पुनर अमेयात्मा नाराचैर निशितैस तरिभिः
केतुमन्तं रणे भीमॊ ऽगमयद यमसादनम

71 ततः कलिङ्गाः संक्रुद्धा भीमसेनम अमर्षणम
अनीकैर बहुसाहस्रैः कषत्रियाः समवारयन

72 ततः शक्तिगदा खड्गतॊमरर्ष्टि परश्वधैः
कलिङ्गाश च ततॊ राजन भीमसेनम अवाकिरन

73 संनिवार्य स तां घॊरां शरवृष्टिं समुत्थिताम
गदाम आदाय तरसा परिप्लुत्य महाबलः
भीमः सप्तशतान वीरान अनयद यमसादनम

74 पुनश चैव दविसाहस्रान कलिङ्गान अरिमर्दनः
पराहिणॊन मृत्युलॊकाय तद अद्भुतम इवाभवत

75 एवं स तान्य अनीकानि कलिङ्गानां पुनः पुनः
बिभेद समरे वीरः परेक्ष्य भीष्मं महाव्रतम

76 हतारॊहाश च मातङ्गाः पाण्डवेन महात्मना
विप्रजग्मुर अनीकेषु मेघा वातहता इव
मृदन्तः सवान्य अनीकानि विनदन्तः शरातुराः

77 ततॊ भीमॊ महाबाहुः शङ्खं पराध्मापयद बली
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत

78 मॊहश चापि कलिङ्गानाम आविवेश परंतप
पराकम्पन्त च सैन्यानि वाहनानि च सर्वशः

79 भीमेन समरे राजन गजेन्द्रेणेव सर्वतः
मार्गान बहून विचरता धावता च ततस ततः
मुहुर उत्पतता चैव संमॊहः समजायत

80 भीमसेन भयत्रस्तं सैन्यं च समकम्पत
कषॊभ्यमाणम असंबाधं पराहेणेव महत सरः

81 तरासितेषु च वीरेषु भीमेनाद्भुत कर्मणा
पुनरावर्तमानेषु विद्रवत्सु च संघशः

82 सर्वकालिङ्गयॊधेषु पाण्डूनां धवजिनीपतिः
अब्रवीत सवान्य अनीकानि युध्यध्वम इति पार्षतः

83 सेनापतिवचः शरुत्वा शिखण्डिप्रमुखा गणाः
भीमम एवाभ्यवर्तन्त रथानीकैः परहारिभिः

84 धर्मराजश च तान सर्वान उपजग्राह पाण्डवः
महता मेघवर्णेन नागानीकेन पृष्ठतः

85 एवं संचॊद्य सर्वाणि सवान्य अनीकानि पार्षतः
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषॊचिताम

86 न हि पाञ्चालराजस्य लॊके कश चन विद्यते
भीम सात्यकयॊर अन्यः पराणेभ्यः परियकृत्तमः

87 सॊ ऽपश्यत तं कलिङ्गेषु चरन्तम अरिसूदनम
भीमसेनं महाबाहुं पार्षतः परवीरहा

88 ननर्द बहुधा राजन हृष्टश चासीत परंतपः
शङ्खं दध्मौ च समरे सिंहनादं ननाद च

89 स च पारावताश्वस्य रथे हेमपरिष्कृते
कॊविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत

90 धृष्टद्युम्नस तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम
भीमसेनम अमेयात्मा तराणायाजौ समभ्ययात

91 तौ दूरात सात्यकिर दृष्ट्वा धृष्टद्युम्नवृकॊदरौ
कलिङ्गान समरे वीरौ यॊधयन्तौ मनस्विनौ

92 स तत्र गत्वा शैनेयॊ जवेन जयतां वरः
पार्थ पार्षतयॊः पार्ष्णिं जग्राह पुरुषर्षभः

93 स कृत्वा कदनं तत्र परगृहीतशरासनः
आस्थितॊ रौद्रम आत्मानं जघान समरे परान

94 कलिङ्ग परभवां चैव मांसशॊणितकर्दमाम
रुधिरस्यन्दिनीं तत्र भीमः परावर्तयन नदीम

95 अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम
संततार सुदुस्तारां भीमसेनॊ महाबलः

96 भीमसेनं तथा दृष्ट्वा पराक्रॊशंस तावका नृप
कालॊ ऽयं भीमरूपेण कलिङ्गैः सह युध्यते

97 ततः शांतनवॊ भीष्मः शरुत्वा तं निनदं रणे
अभ्ययात तवरितॊ भीमं वयूढानीकः समन्ततः

98 तं सात्यकिर भीमसेनॊ धृष्टद्युम्नश च पार्षतः
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम

99 परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे
तरिभिस तरिभिः शरैर घॊरैर भीष्मम आनर्छुर अञ्जसा

100 परत्यविध्यत तान सर्वान पिता देवव्रतस तव
यतमानान महेष्वासांस तरिभिस तरिभिर अजिह्मगैः

101 ततः शरसहस्रेण संनिवार्य महारथान
हयान काञ्चनसंनाहान भीमस्य नयहनच छरैः

102 हताश्वे तु रथे तिष्ठन भीमसेनः परतापवान
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं परति

103 अप्राप्ताम एव तां शक्तिं पिता देवव्रतस तव
तरिधा चिच्छेद समरे सा पृथिव्याम अशीर्यत

104 ततः शैक्यायसीं गुर्वीं परगृह्य बलवद गदाम
भीमसेनॊ रथा तूर्णं पुप्लुवे मनुजर्षभ

105 सात्यकॊ ऽपि ततस तूर्णं भीमस्य परियकाम्यया
सारथिं कुरुवृद्धस्य पातयाम आस सायकैः

106 भीष्मस तु निहते तस्मिन सारथौ रथिनां वरः
वातायमानैस तैर अश्वैर अपनीतॊ रणाजिरात

107 भीमसेनस ततॊ राजन्न अपनीते महाव्रते
परजज्वाल यथा वह्निर दहन कक्षम इवैधितः

108 स हत्वा सर्वकालिङ्गान सेना मध्ये वयतिष्ठत
नैनम अभ्युत्सहन के चित तावका भरतर्षभ

109 धृष्टद्युम्नस तम आरॊप्य सवरथे रथिनां वरः
पश्यतां सर्वसैन्यानाम अपॊवाह यशस्विनम

110 संपूज्यमानः पाञ्चाल्यैर मत्स्यैश च भरतर्षभ
धृष्टद्युम्नं परिष्वज्य समेयाद अथ सात्यकिम

111 अथाब्रवीद भीमसेनं सात्यकिः सत्यविक्रमः
परहर्षयन यदुव्याघ्रॊ धृष्टद्युम्नस्य पश्यतः

112 दिष्ट्या कलिङ्ग राजश च राजपुत्रश च केतुमान
शक्रदेवश च कालिङ्गः कलिङ्गाश च मृधे हताः

113 सवबाहुबलवीर्येण नागाश्वरथसंकुलः
महाव्यूहः कलिङ्गानाम एकेन मृदितस तवया

114 एवम उक्त्वा शिनेर नप्ता दीर्घबाहुर अरिंदमः
रथाद रथम अभिद्रुत्य पर्यष्वजत पाण्डवम

115 ततः सवरथम आरुह्य पुनर एव महारथः
तावकान अवधीत करुद्धॊ भीमस्य बलम आदधत

अध्याय 5
अध्याय 4