अध्याय 32

महाभारत संस्कृत - भीष्मपर्व

1 शरीभगवान उवाच
भूय एव महाबाहॊ शृणु मे परमं वचः
यत ते ऽहं परीयमाणाय वक्ष्यामि हितकाम्यया

2 न मे विदुः सुरगणाः परभवं न महर्षयः
अहम आदिर हि देवानां महर्षीणां च सर्वशः

3 यॊ माम अजम अनादिं च वेत्ति लॊकमहेश्वरम
असंमूढः स मर्त्येषु सर्वपापैः परमुच्यते

4 बुद्धिर जञानम असंमॊहः कषमा सत्यं दमः शमः
सुखं दुःखं भवॊ ऽभावॊ भयं चाभयम एव च

5 अहिंसा समता तुष्टिस तपॊ दानं यशॊ ऽयशः
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः

6 महर्षयः सप्त पूर्वे चत्वारॊ मनवस तथा
मद्भावा मानसा जाता येषां लॊक इमाः परजाः

7 एतां विभूतिं यॊगं च मम यॊ वेत्ति तत्त्वतः
सॊ ऽविकम्पेन यॊगेन युज्यते नात्र संशयः

8 अहं सर्वस्य परभवॊ मत्तः सर्वं परवर्तते
इति मत्वा भजन्ते मां बुधा भावसमन्विताः

9 मच्चित्ता मद्गतप्राणा बॊधयन्तः परस्परम
कथयन्तश च मां नित्यं तुष्यन्ति च रमन्ति च

10 तेषां सततयुक्तानां भजतां परीतिपूर्वकम
ददामि बुद्धियॊगं तं येन माम उपयान्ति ते

11 तेषाम एवानुकम्पार्थम अहम अज्ञानजं तमः
नाशयाम्य आत्मभावस्थॊ जञानदीपेन भास्वता

12 अर्जुन उवाच
परं बरह्म परं धाम पवित्रं परमं भवान
पुरुषं शाश्वतं दिव्यम आदिदेवम अजं विभुम

13 आहुस तवाम ऋषयः सर्वे देवर्षिर नारदस तथा
असितॊ देवलॊ वयासः सवयं चैव बरवीषि मे

14 सर्वम एतद ऋतं मन्ये यन मां वदसि केशव
न हि ते भगवन वयक्तिं विदुर देवा न दानवाः

15 सवयम एवात्मनात्मानं वेत्थ तवं पुरुषॊत्तम
भूतभावन भूतेश देवदेव जगत्पते

16 वक्तुम अर्हस्य अशेषेण दिव्या हय आत्मविभूतयः
याभिर विभूतिभिर लॊकान इमांस तवं वयाप्य तिष्ठसि

17 कथं विद्याम अहं यॊगिंस तवां सदा परिचिन्तयन
केषु केषु च भावेषु चिन्त्यॊ ऽसि भगवन मया

18 विस्तरेणात्मनॊ यॊगं विभूतिं च जनार्दन
भूयः कथय तृप्तिर हि शृण्वतॊ नास्ति मे ऽमृतम

19 शरीभगवान उवाच
हन्त ते कथयिष्यामि दिव्या हय आत्मविभूतयः
पराधान्यतः कुरुश्रेष्ठ नास्त्य अन्तॊ विस्तरस्य मे

20 अहम आत्मा गुडाकेश सर्वभूताशयस्थितः
अहम आदिश च मध्यं च भूतानाम अन्त एव च

21 आदित्यानाम अहं विष्णुर जयॊतिषां रविर अंशुमान
मरीचिर मरुताम अस्मि नक्षत्राणाम अहं शशी

22 वेदानां सामवेदॊ ऽसमि देवानाम अस्मि वासवः
इन्द्रियाणां मनश चास्मि भूतानाम अस्मि चेतना

23 रुद्राणां शंकरश चास्मि वित्तेशॊ यक्षरक्षसाम
वसूनां पावकश चास्मि मेरुः शिखरिणाम अहम

24 पुरॊधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम
सेनानीनाम अहं सकन्दः सरसाम अस्मि सागरः

25 महर्षीणां भृगुर अहं गिराम अस्म्य एकम अक्षरम
यज्ञानां जपयज्ञॊ ऽसमि सथावराणां हिमालयः

26 अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः
गन्धर्वाणां चित्ररथः सिद्धानां कपिलॊ मुनिः

27 उच्चैःश्रवसम अश्वानां विद्धि माम अमृतॊद्भवम
ऐरावतं गजेन्द्राणां नराणां च नराधिपम

28 आयुधानाम अहं वज्रं धेनूनाम अस्मि कामधुक
परजनश चास्मि कन्दर्पः सर्पाणाम अस्मि वासुकिः

29 अनन्तश चास्मि नागानां वरुणॊ यादसाम अहम
पितॄणाम अर्यमा चास्मि यमः संयमताम अहम

30 परह्लादश चास्मि दैत्यानां कालः कलयताम अहम
मृगाणां च मृगेन्द्रॊ ऽहं वैनतेयश च पक्षिणाम

31 पवनः पवताम अस्मि रामः शस्त्रभृताम अहम
झषाणां मकरश चास्मि सरॊतसाम अस्मि जाह्नवी

32 सर्गाणाम आदिर अन्तश च मध्यं चैवाहम अर्जुन
अध्यात्मविद्या विद्यानां वादः परवदताम अहम

33 अक्षराणाम अकारॊ ऽसमि दवन्द्वः सामासिकस्य च
अहम एवाक्षयः कालॊ धाताहं विश्वतॊमुखः

34 मृत्युः सर्वहरश चाहम उद्भवश च भविष्यताम
कीर्तिः शरीर वाक च नारीणां समृतिर मेधा धृतिः कषमा

35 बृहत्साम तथा साम्नां गायत्री छन्दसाम अहम
मासानां मार्गशीर्षॊ ऽहम ऋतूनां कुसुमाकरः

36 दयूतं छलयताम अस्मि तेजस तेजस्विनाम अहम
जयॊ ऽसमि वयवसायॊ ऽसमि सत्त्वं सत्त्ववताम अहम

37 वृष्णीनां वासुदेवॊ ऽसमि पाण्डवानां धनंजयः
मुनीनाम अप्य अहं वयासः कवीनाम उशना कविः

38 दण्डॊ दमयताम अस्मि नीतिर अस्मि जिगीषताम
मौनं चैवास्मि गुह्यानां जञानं जञानवताम अहम

39 यच चापि सर्वभूतानां बीजं तद अहम अर्जुन
न तद अस्ति विना यत सयान मया भूतं चराचरम

40 नान्तॊ ऽसति मम दिव्यानां विभूतीनां परंतप
एष तूद्देशतः परॊक्तॊ विभूतेर विस्तरॊ मया

41 यद यद विभूतिमत सत्त्वं शरीमद ऊर्जितम एव वा
तत तद एवावगच्छ तवं मम तेजॊ ऽंशसंभवम

42 अथ वा बहुनैतेन किं जञातेन तवार्जुन
विष्टभ्याहम इदं कृत्स्नम एकांशेन सथितॊ जगत

अध्याय 3
अध्याय 3