अध्याय 31

महाभारत संस्कृत - आश्रमवासिकपर्व

1 [वै] ततस ते पाण्डवा दूराद अवतीर्य पदातयः
अभिजग्मुर नरपतेर आश्रमं विनयानताः

2 स च पौरजनः सर्वॊ ये च राष्ट्रनिवासिनः
सत्रियश च कुरुमुख्यानां पद्भिर एवान्वयुस तदा

3 आश्रमं ते ततॊ जग्मुर धृतराष्ट्रस्य पाण्डवाः
शून्यं मृगगणाकीर्णं कदली वनशॊभितम

4 ततस तत्र समाजग्मुस तापसा विविधव्रताः
पाण्डवान आगतान दरष्टुं कौतूहलसमन्विताः

5 तान अपृच्छत ततॊ राजा कवासौ कौरव वंशभृत
पिता जयेष्ठॊ गतॊ ऽसमाकम इति बाष्पपरिप्लुतः

6 तम ऊचुस ते ततॊ वाक्यं यमुनाम अवगाहितुम
पुष्पाणाम उदकुम्भस्य चार्थे गत इति परभॊ

7 तैर आख्यातेन मार्गेण ततस ते परययुस तदा
ददृशुश चाविदूरे तान सर्वान अथ पदातयः

8 ततस ते सत्वरा जग्मुः पितुर दर्शनकाङ्क्षिणः
सहदेवस तु वेगेन पराधाव्वद येन सा पृथा

9 सस्वनं पररुदन धीमान मातुः पादाव उपस्पृशन
सा च बाष्पाविल मुखी परददर्श परियं सुतम

10 बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम
गान्धार्याः कथयाम आस सहदेवम उपस्थितम

11 अनन्तरं च राजानं भीमसेनम अथार्जुनम
नकुलं च पृथा दृष्ट्वा तवरमाणॊपचक्रमे

12 सा हय अग्रे ऽगच्छत तयॊर दम्पत्यॊर हतपुत्रयॊः
कर्षन्ती तौ ततस ते तां दृष्ट्वा संन्यपतन भुवि

13 तान राजा सवरयॊगेन सपर्शेन च महामनाः
परत्यभिज्ञाय मेधावी समाश्वासायत परभुः

14 ततस ते बाष्पम उत्सृज्य गान्धारी सहितं नृपम
उपतस्थुर महात्मानॊ मतरं च यथाविधि

15 सर्वेषां तॊयकलशाञ जघृहुस ते सवयं तदा
पाण्डवा लब्धसंज्ञास ते मात्रा चाश्वासिताः पुनः

16 ततॊ नार्यॊ नृसिंहानां स च यॊधजनस तदा
पौरजानपदाश चैव ददृशुस तं नराधिपम

17 निवेदयाम आस तदा जनं तं नामगॊत्रतः
युधिष्ठिरॊ नरपतिः स चैनान परत्यपूजयत

18 स तैः परिवृतॊ मेने हर्षबाष्पाविलेक्षणः
राजात्मानं गृहगतं पुरेव गजसाह्वये

19 अभिवादितॊ वधूभिश च कृष्णाद्याभिः स पार्थिवः
गान्धार्या सहितॊ धीमान कुन्त्या च परत्यनन्दत

20 ततश चाश्रमम आगच्छत सिद्धचारणसेवितम
दिदृक्षुभिः समाकीर्णं नभस तारागणैर इव

अध्याय 3
अध्याय 3