अध्याय 84

महाभारत संस्कृत - आरण्यकपर्व

1 [व] भरातॄणां मतम आज्ञाय नारदस्य च धीमतः
पिता मह समं धौम्यं पराह राजा युधिष्ठिरः

2 मया स पुरुषव्याघ्रॊ जिष्णुः सत्यपराक्रमः
अस्त्रहेतॊर महाबाहुर अमितात्मा विवासितः

3 स हि वीरॊ ऽनुरक्तश च समर्थश च तपॊधन
कृती च भृशम अप्य अस्त्रे वासुदेव इव परभुः

4 अहं हय एताव उभौ बरह्मन कृष्णाव अरिनिघातिनौ
अभिजानामि विक्रान्तौ तथा वयासः परतापवान
तरियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ

5 नारदॊ ऽपि तथा वेद सॊ ऽपय अशंसत सदा मम
तथाहम अपि जानामि नरनारायणाव ऋषी

6 शक्तॊ ऽयम इत्य अतॊ मत्वा मया संप्रेषितॊ ऽरजुनः
इन्द्राद अनवरः शक्तः सुरसूनुः सुराधिपम
दरष्टुम अस्त्राणि चादातुम इन्द्राद इति विवासितः

7 भीष्मद्रॊणाव अतिरथौ कृपॊ दरौणिश च दुर्जयः
धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः
सर्वे वेदविदः शूराः सर्वे ऽसत्रकुशलास तथा

8 यॊद्धुकामश च पार्थेन सततं यॊ महाबलः
स च दिव्यास्त्रवित कर्णः सूतपुत्रॊ महारथः

9 सॊ ऽशववेगानिल बलः शरार्चिस तलनिष्वनः
रजॊ धूमॊ ऽसत्रसंतापॊ धार्तराष्ट्रानिलॊद्धतः

10 निसृष्ट इव कालेन युगान्तज्वलनॊ यथा
मम सैन्यमयं कक्षं परधक्ष्यति न संशयः

11 तं स कृष्णानिलॊद्धूतॊ दिव्यास्त्रजलदॊ महान
शवेतवाजिबलाका भृद गाण्डीवेन्द्रायुधॊज्ज्वलः

12 सततं शरधाराभिः परदीप्तं कर्ण पावकम
उदीर्णॊ ऽरजुन मेघॊ ऽयं शमयिष्यति संयुगे

13 स साक्षाद एव सर्वाणि शक्रात परपुरंजयः
दिव्यान्य अस्त्राणि बीभत्सुस तत्त्वतः परतिपत्स्यते

14 अलं स तेषां सर्वेषाम इति मे धीयते मतिः
नास्ति तव अतिक्रिया तस्य रणे ऽरीणां परतिक्रिया

15 तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम
दरष्टारॊ न हि बीभत्सुर भारम उद्यम्य सीदति

16 वयं तु तम ऋते वीरं वने ऽसमिन दविपदां वर
अवधानं न गच्छामः काम्यके सह कृष्णया

17 भवान अन्यद वनं साधु बह्व अन्नं फलवच छुचि
आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः

18 यत्र कं चिद वयं कालं वसन्तः सत्यविक्रमम
परतीक्षामॊ ऽरजुनं वीरं वर्षकामा इवाम्बुदम

19 विविधान आश्रमान कांश चिद दविजातिभ्यः परिश्रुतान
सरांसि सरितश चैव रमणीयांश च पर्वतान

20 आचक्ष्व न हि नॊ बरह्मन रॊचते तम ऋते ऽरजुनम
वने ऽसमिन काम्यके वासॊ गच्छामॊ ऽनयां दिशं परति

अध्याय 8
अध्याय 8