अध्याय 18

महाभारत संस्कृत - आरण्यकपर्व

1 [वा] एवम उक्त्वा रौक्मिणेयॊ यादवान भरतर्षभ
दंशितैर हरिभिर युक्तं रथम आस्थाय काञ्चनम

2 उच्छ्रित्य मकरं केतुं वयात्ताननम अलंकृतम
उत्पतद्भिर इवाकाशं तैर हयैर अन्वयात परान

3 विक्षिपन नादयंश चापि धनुःश्रेष्ठं महाबलः
तूणखड्गधरः शूरॊ बद्धगॊधाङ्गुलि तरवान

4 स विद्युच्चलितं चापं विहरन वै तलात तलम
मॊहयाम आस दैतेयान सर्वान सौभनिवासिनः

5 नास्य विक्षिपतश चापं संदधानस्य चासकृत
अन्तरं ददृशे कश चिन निघ्नतः शात्रवान रणे

6 मुखस्य वर्णॊ न विकल्पते ऽसय; चेलुश च गात्राणि न चापि तस्य
सिंहॊन्नतं चाप्य अभिगर्जतॊ ऽसय; शुश्राव लॊकॊ ऽदभुतरूपम अग्र्यम

7 जले चरः काञ्चनयष्टि संस्थॊ; वयात्ताननः सर्वतिमि परमाथी
वित्रासयन राजति वाहमुख्ये; शाल्वस्य सेना परमुखे धवजाग्र्यः

8 ततः स तूर्णं निष्पत्य परद्युम्नः शत्रुकर्शनः
शाल्वम एवाभिदुद्राव विधास्यन कलहं नृप

9 अभियानं तु वीरेण परद्युम्नेन महाहवे
नामर्षयत संक्रुद्धः शाल्वः कुरुकुलॊद्वह

10 स रॊममदमत्तॊ वै कामगाद अवरुह्य च
परद्युम्नं यॊधयाम आस शाल्वः परपुरंजयः

11 तयॊः सुतुमुलं युद्धं शाल्व वृष्णिप्रवीरयॊः
समेता ददृशुर लॊका बलिवासवयॊर इव

12 तस्य मायामयॊ वीर रथॊ हेमपरिष्कृतः
सध्वजः सपताकश च सानुकर्षः सतूणवान

13 स तं रथवरं शरीमान समारुह्य किल परभॊ
मुमॊच बाणान कौरव्य परद्युम्नाय महाबलः

14 ततॊ बाणमयं वर्षं वयसृजत तरसा रणे
परद्युम्नॊ भुजवेगेन शाल्वं संमॊहयन्न इव

15 स तैर अभिहतः संख्ये नामर्षयत सौभराट
शरान दीप्ताग्निसंकाशान मुमॊच तनये मम

16 स शाल्व बाणै राजेन्द्र विद्धॊ रुक्मिणिनन्दनः
मुमॊच बाणं तवरितॊ मर्मभेदिनम आहवे

17 तस्य वर्म विभिद्याशु स बाणॊ मत सुतेरितः
बिभेद हृदयं पत्री स पपात मुमॊह च

18 तस्मिन निपतिते वीरे शाल्वराजे विचेतसि
संप्राद्रवन दानवेन्द्रा दारयन्तॊ वसुंधराम

19 हाहाकृतम अभूत सैन्यं शाल्वस्य पृथिवीपते
नष्टसंज्ञे निपतिते तदा सौभपतौ नृप

20 तत उत्थाय कौरव्य परतिलभ्य च चेतनम
मुमॊच बाणं तरसा परद्युम्नाय महाबलः

21 तेन विद्धॊ महाबाहुः परद्युम्नः समरे सथितः
जत्रु देशे भृशं वीरॊ वयवासीदद रथे तदा

22 तं स विद्ध्वा महाराज शाल्वॊ रुक्मिणिनन्दनम
ननाद सिंहनादं वै नादेनापूरयन महीम

23 ततॊ मॊहं समापन्ने तनये मम भारत
मुमॊच बाणांस तवरितः पुनर अन्यान दुरासदान

24 स तैर अभिहतॊ बाणैर बहुभिस तेन मॊहितः
निश्चेष्टः कौरवश्रेष्ठ परद्युम्नॊ ऽभूद रणाजिरम

अध्याय 1
अध्याय 4