अध्याय 174

महाभारत संस्कृत - आरण्यकपर्व

1 [वै] नगॊत्तमं परस्रवणैर उपेतं; दिशां गजैः किंनरपक्षिभिश च
सुखं निवासं जहतां हि तेषां; न परीतिर आसीद भरतर्षभाणाम

2 ततस तु तेषां पुनर एव हर्षः; कैलासम आलॊक्य महान बभूव
कुबेर कान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम

3 समुच्छ्रयान पर्वतसंनिरॊधान; गॊष्ठान गिरीणां गिरिसेतुमालाः
बहून परपातांश च समीक्ष्य वीराः; सथलानि निम्नानि च तत्र तत्र

4 तथैव चान्यानि महावनानि; मृगद्विजानेकप सेवितानि
आलॊकयन्तॊ ऽभिययुः परतीतास; ते धन्विनः खड्गधरा नराग्र्याः

5 वनानि रम्याणि सरांसि नद्यॊ; गुहा गिरीणां गिरिगह्वराणि
एते निवासाः सततं बभूवुर; निशानिशं पराप्य नरर्षभाणाम

6 ते दुर्ग वासं बहुधा निरुष्य; वयतीत्य कैलासम अचिन्त्यरूपम
आसेदुर अत्यर्थ मनॊरमं वै; तम आश्रमाग्र्यं वृषपर्वणस ते

7 समेत्य राज्ञा वृषपर्वणस ते; परत्यर्चितास तेन च वीतमॊहाः
शशंसिरे विस्तरशः परवासं; शिवं यथावद वृषपर्वणस ते

8 सुखॊषितास तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे
अभ्याययुस ते बदरीं विशालां; सुखेन वीराः पुनर एव वासम

9 ऊषुस ततस तत्र महानुभावा; नारायण सथानगता नराग्र्याः
कुबेर कान्तां नलिनीं विशॊकाः; संपश्यमानाः सुरसिद्धजुष्टाम

10 तां चाथ दृष्ट्वा नलिनीं विशॊकाः; पाण्डॊः सुताः सर्वनरप्रवीराः
ते रेमिरे नन्दनवासम एत्य; दविजर्षयॊ वीतभया यथैव

11 ततः करमेणॊपययुर नृवीरा; यथागतेनैव पथा समग्राः
विहृत्य मासं सुखिनॊ बदर्यां; किरात राज्ञॊ विषयं सुबाहॊः

12 चीनांस तुखारान दरदान सदार्वान; देशान कुणिन्दस्य च भूरि रत्नान
अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहॊर ददृशुर नृवीराः

13 शरुत्वा च तान पार्थिव पुत्रपौत्रान; पराप्तान सुबाहुर विषये समग्रान
परत्युद्ययौ परीतियुतः स राजा; तं चाभ्यनन्दन वृषभाः कुरूणाम

14 समेत्य राज्ञा तु सुबाहुना ते; सूतैर विशॊक परमुखैश च सर्वैः
सहेन्द्रसेनैः परिचारकैश च; पौरॊगवैर ये च महानसस्थाः

15 सुखॊषितास तत्र त एकरात्रं; सुतान उपादाय रथांश च सर्वान
घटॊत्कचं सानुचरं विसृज्य; ततॊ ऽभययुर यामुनम अद्रिराजम

16 तस्मिन गिरौ परस्रवणॊपपन्ने; हिमॊत्तरीयारुण पाण्डुसानौ
विशाख यूपं समुपेत्य चक्रुस; तदा निवासं पुरुषप्रवीराः

17 वराहनानामृगपक्षिजुष्टं; महद वनं चैत्ररथ परकाशम
शिवेन यात्वा मृगया परधानाः; संवत्सरं तत्र वने विजह्रुः

18 तत्राससादातिबलं भुजंगं; कषुधार्दितं मृत्युम इवॊग्ररूपम
वृकॊदरः पर्वत कन्दरायां; विषादमॊहव्यथितान्तर आत्मा

19 दवीपॊ ऽभवद यत्र वृकॊदरस्य; युधिष्ठिरॊ धर्मभृतां वरिष्ठः
अमॊक्षयद यस तम अनन्त तेजा; गराहेण संवेष्ठित सर्वगात्रम

20 ते दवादशं वर्षम अथॊपयान्तं; वने विहर्तुं कुरवः परतीताः
तस्माद वनाच चैत्ररथ परकाशाच; छरिया जवलन्तस तपसा च युक्ताः

21 ततश च यात्वा मरुधन्व पार्श्वं; सदा धनुर्वेद रतिप्रधानाः
सरस्वतीम एत्य निवासकामाः; सरस ततॊ दवैतवनं परतीयुः

22 समीक्ष्य तान दैतवने निविष्टान; निवासिनस तत्र ततॊ ऽभिजग्मुः
तपॊ दमाचार समाधियुक्तास; तृणॊद पात्राहरणाश्म कुट्टाः

23 पलक्षाक्ष रौहीतक वेतसाश च; सनुहा बदर्यः खदिराः शिरीषाः
बिल्वेङ्गुदाः पीलु शमी करीराः; सरस्वती तीररुहा बभूवुः

24 तां यक्षगन्धर्वमहर्षिकान्ताम; आयाग भूताम इव देवतानाम
सरस्वतीं परीतियुताश चरन्तः; सुखं विजह्रुर नरदेव पुत्राः

अध्याय 1
अध्याय 1