अध्याय 173

महाभारत संस्कृत - आरण्यकपर्व

1 [जनम] तस्मिन कृतास्त्रे रथिनां परधाने; परत्यागते भवनाद वृत्र हन्तुः
अतः परं किम अकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन

2 [वै] वनेषु तेष्व एव तु ते नरेन्द्राः; सहार्जुनेनेन्द्र समेन वीराः
तस्मिंश च शैलप्रवरे सुरम्ये; धनेश्वराक्रीड गता विजह्रुः

3 वेश्मानि तान्य अप्रतिमानि पश्यन; करीडाश च नानाद्रुमसंनिकर्षाः
चचार धवी बहुधा नरेन्द्रः; सॊ ऽसत्रेषु यत्तः सततं किरीटी

4 अवाप्य वासं नरदेव पुत्राः; परसादजं वैश्वरणस्य राज्ञः
न पराणिनां ते सपृहयन्ति राजञ; शिवश च कालः स बभूव तेषाम

5 समेत्य पार्थेन यथैक रात्रम; ऊषुः समास तत्र तदा चतस्रः
पूर्वाश च सॊ ता दश पाण्डवानां; शिवा बभूवुर वसतां वनेषु

6 ततॊ ऽबरवीद वायुसुतस तरस्वी; जिष्णुश च राजानम उपॊपविश्य
यमौ च वीरौ सुरराजकल्पाव; एकान्तम आस्थाय हितं परियं च

7 तव परतिज्ञां कुरुराजसत्यां; चिकीर्षमाणास तवद अनु परियं च
ततॊ ऽनुगच्छाम वनाय अपास्य; सुयॊधनं सानुचरं निहन्तुम

8 एका दशं वर्षम इदं वसामः; सुयॊधनेनात्त सुखाः सुखार्हाः
तं वञ्चयित्वाधम बुद्धिशीलम; अज्ञातवासं सुखम आप्नुयामः

9 तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन वनानि
समीपवासेन विलॊभितास ते; जञास्यन्ति नास्मान अपकृष्ट देशान

10 संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखम उद्धरेम
निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय

11 सुयॊधनायानुचरैर वृताय; ततॊ महीम आहर धर्मराज
सवर्गॊपमं शैलम इमं चरद्भिः; शक्यॊ विहन्तुं नरदेव शॊकः

12 कीर्तिश च ते भारत पुण्यगन्धा; नश्येत लॊकेषु चराचरेषु
तत पराप्य राज्यं कुरुपुंगवानां; शक्यं महत पराप्तम अथ करियाश च

13 इदं तु शक्यं सततं नरेन्द्र; पराप्तुं तवया यल लभसे कुबेरात
कुरुष्व बुद्धिं दविषतां वधाय; कृतागसां भारत निग्रहे च

14 तेजस तवॊग्रं न सहेत राजन; समेत्य साक्षाद अपि वज्रपाणिः
न हि वयथां जातु करिष्यतस तौ; समेत्य देवैर अपि धर्मराज

15 तवदर्थसिद्ध्यर्थम अभिप्रवृत्तौ; सुपर्णकेतुश च शिनेश च नप्ता
यथैव कृष्णॊ ऽपरतिमॊ बलेन; तथैव राजन स शिनिप्रवीरः

16 तवार्थ सिद्ध्यर्थम अभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस तैः
तथैव चावां नरदेव वर्य; यमौ च वीरौ कृतिनौ परयॊगे
तवदर्थयॊगप्रभव परधानाः; समं करिष्याम परान समेत्य

17 ततस तद आज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतॊ वरिष्ठः
परदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविद उत्तमौजः

18 आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः
यथागतं मार्गम अवेक्षमाणः; पुनर गिरिं चैव निरीक्षमाणः

19 समाप्तकर्मा सहितः सुहृद्भिर; जित्वा सपत्नां परतिलभ्य राज्यम
शैलेन्द्र भूयस तपसे धृतात्मा; दरष्टा तवास्मीति मतिं चकार

20 वृतः स सर्वैर अनुजैर दविजैश च; तेनैव मार्गेण पतिः कुरूणाम
उवाह चैनां सगणांस तथैव; घटॊत्कचः पर्वतनिर्झरेषु

21 तान परस्थितान परीतिमना महर्षिः; पितेव पुत्रान अनुशिष्य सर्वान
स लॊमशः परीतमना जगाम; दिवौकसां पुण्यतमं निवासम

22 तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपॊवनानि
महान्ति चान्यानि सरांसि पार्थाः; संपश्यमानाः परययुर नराग्र्याः

अध्याय 1
अध्याय 1