अध्याय 83

महाभारत संस्कृत - आदिपर्व

1 [ईन्द्र] सर्वाणि कर्माणि समाप्य राजन; गृहान परित्यज्य वनं गतॊ ऽसि
तत तवां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस तपसा ययाते

2 [य] नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु
आत्मनस तपसा तुल्यं कं चित पश्यामि वासव

3 [ई] यदावमंस्थाः सदृशः शरेयसश च; पापीयसश चाविदित परभावः
तस्माल लॊका अन्तवन्तस तवेमे; कषीणे पुण्ये पतितास्य अद्य राजन

4 [य] सुरर्षिगन्धर्वनरावमानात; कषयं गता मे यदि शक्र लॊकाः
इच्छेयं वै सुरलॊकाद विहीनः; सतां मध्ये पतितुं देवराज

5 [ई] सतां सकाशे पतितासि राजंश; चयुतः परतिष्ठां यत्र लब्धासि भूयः
एवं विदित्वा तु पुनर ययाते; न ते ऽवमान्याः सदृशः शरेयसश च

6 [व] ततः परहायामर राजजुष्टान; पुण्याँल लॊकान पतमानं ययातिम
संप्रेक्ष्य राजर्षिवरॊ ऽषटकस तम; उवाच सद धर्मविधानगॊप्ता

7 कस तवं युवा वासवतुल्यरूपः; सवतेजसा दीप्यमानॊ यथाग्निः
पतस्य उदीर्णाम्बुधरान्ध कारात खात; खेचराणां परवरॊ यथार्कः

8 दृष्ट्वा च तवां सूर्यपथात पतन्तं; वैश्वानरार्क दयुतिम अप्रमेयम
किं नु सविद एतत पततीति सर्वे; वितर्कयन्तः परिमॊहिताः समः

9 दृष्ट्वा च तवां विष्ठितं देवमार्गे; शक्रार्क विष्णुप्रतिम परभावम
अभ्युद्गतास तवां वयम अद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः

10 न चापि तवां धृष्णुमः परष्टुम अग्रे; न च तवम अस्मान पृच्छसि ये वयं समः
तत तवां पृच्छामः सपृहणीय रूपं; कस्य तवं वा किंनिमित्तं तवम आगाः

11 भयं तु ते वयेतु विषादमॊहौ; तयजाशु देवेन्द्र समानरूप
तवां वर्तमानं हि सतां सकाशे; नालं परसॊढुं बलहापि शक्रः

12 सन्तः परतिष्ठा हि सुखच्युतानां; सतां सदैवामर राजकल्प
ते संगताः सथवर जङ्गमेशाः; परतिष्ठितस तवं सदृशेषु सत्सु

13 परभुर अग्निः परतपने भूमिर आवपने परभुः
परभुः सूर्यः परकाशित्वे सतां चाभ्यागतः परभुः

FOLLOW US ON:
अध्याय 8
अध्याय 8