अध्याय 81

महाभारत संस्कृत - आदिपर्व

1 [व] एवं स नाहुषॊ राजा ययातिः पुत्रम ईप्सितम
राज्ये ऽभिषिच्य मुदितॊ वानप्रस्थॊ ऽभवन मुनिः

2 उषित्वा च वनेवासं बराह्मणैः सह संश्रितः
फलमूलाशनॊ दान्तॊ यथा सवर्गम इतॊ गतः

3 स गतः सुरवासं तं निवसन मुदितः सुखम
कालस्य नातिमहतः पुनः शक्रेण पातितः

4 निपतन परच्युतः सवर्गाद अप्राप्तॊ मेदिनी तलम
सथित आसीद अन्तरिक्षे स तदेति शरुतं मया

5 तत एव पुनश चापि गतः सवर्गम इति शरुतिः
राज्ञा वसुमता सार्धम अष्टकेन च वीर्यवान
परतर्दनेन शिबिना समेत्य किल संसदि

6 [ज] कर्मणा केन स दिवं पुनः पराप्तॊ महीपतिः
सर्वम एतद अशेषेण शरॊतुम इच्छामि तत्त्वतः
कथ्यमानं तवया विप्र विप्रर्षिगणसंनिधौ

7 देवराजसमॊ हय आसीद ययातिः पृथिवीपतिः
वर्धनः कुरुवंशस्य विभावसु समद्युतिः

8 तस्य विस्तीर्णयशसः सत्यकीर्तेर महात्मनः
चरितं शरॊतुम इच्छामि दिवि चेह च सर्वशः

9 [व] हन्त ते कथयिष्यामि ययातेर उत्तरां कथाम
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम

10 ययातिर नाहुषॊ राजा पूरुं पुत्रं कनीयसम
राज्ये ऽभिषिच्य मुदितः परवव्राज वनं तदा

11 अन्तेषु स विनिक्षिप्य पुत्रान यदुपुरॊगमान
फलमूलाशनॊ राजा वने संन्यवसच चिरम

12 संशितात्मा जितक्रॊधस तर्पयन पितृदेवताः
अग्नींश च विधिवज जुह्वन वानप्रस्थविधानतः

13 अतिथीन पूजयाम आस वन्येन हविषा विभुः
शिलॊञ्छ वृत्तिम आस्थाय शेषान्न कृतभॊजनः

14 पूर्णं वर्षसहस्रं स एवंवृत्तिर अभून नृपः
अब्भक्षः शरदस तरिंशद आसीन नियतवान मनाः

15 ततश च वायुभक्षॊ ऽभूत संवत्सरम अतन्द्रितः
पञ्चाग्निमध्ये च तपस तेपे संवत्सरं नृपः

16 एकपादस्थितश चासीत षण मासान अनिलाशनः
पुण्यकीर्तिस ततः सवर्गं जगामावृत्य रॊदसी

अध्याय 8
अध्याय 8