HomePosts Tagged "महाभारत संस्कृत" (Page 8)

1 [पराषर] परतिग्रहागता विप्रे कषत्रिये शस्त्रनिर्जिताः
वैश्ये नयायार्जिताश चैव शूद्रे शुश्रूसयार्जिताः
सवलाप्य अर्थाः परशस्यन्ते धर्मस्यार्थे महाफलाः

1 [व] वनं परविष्टेष्व अथ पाण्डवेषु; परज्ञा चक्षुस तप्यमानॊ ऽमबिकेयः
धर्मात्मानं विदुरम अगाध बुद्धिं; सुखासीनॊ वाक्यम उवाच राजा