Homeमंत्र संग्रहसिद्ध कुञ्जिका स्तोत्रम् व विधि

सिद्ध कुञ्जिका स्तोत्रम् व विधि

मंत्र क्या है? - What is mantra?

सिद्ध कुञ्जिका स्तोत्रम् व विधि इस प्रकार है|

|| शिव उवाच ||
श्रृणु देवि प्रवक्ष्यामी कुञ्जिकास्तोत्रमुत्तमम्
येन मन्त्र प्रभावेण चण्डीजाप: शुभो भवेत्
न कवचं नर्गलोस्तोत्रं कीलकं न रहस्यकम्
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम्
कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत्
अति गुह्यतरं देवि देवानामपि दुर्लभम्
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति
मारणं मोहय वश्यं स्तम्भनोच्चाटनादिकम्
पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम्

अथ मन्त्र
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे||
ॐ ग्लौं हुं क्लीं जूं स: ज्वालय-ज्वालय
ज्वल-ज्वल प्रज्वल-प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल
हं सं लं क्षं फट् स्वाहा||

||इति मन्त्र||
नमस्ते रूद्ररूपिण्यै नमस्ते मधुमर्दिनि
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि
नमस्ते शुभ्महन्त्र्यै च निशुम्भासुरघातिनी
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे
ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका
क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तुते
चामुण्डा चण्डघाती च यैकारी वरदायिनी
विच्चे चाभयदा नित्य नमस्ते मन्त्ररूपिणी
धां धां धूं धुर्जटे : पत्नी वां वीं वूं वागधिश्वरी
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु
हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी
भ्रां भ्रीं भ्रुं भैरवी भद्रे भवान्यै ते नमो नमः
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं
धिजाग्रं-धिजाग्रं त्रोटय-त्रोटय दीप्तं कुरु 2 स्वाहा
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा
सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति
यस्तु कुञ्जिकया देवि हीनां सप्तशती पठेत्
न तस्य जायते सिद्धिररण्ये रोदनं यथा

सिद्ध कुञ्जिका स्तोत्रम् की विधि इस प्रकार है|

प्रतिदिन प्रातःकाल उपर्युक्त स्तोत्र का पथ करने से सब प्रकार के बाधा विघ्न नष्ट हो जाते हैं तथा इस कुञ्जिकास्तोत्र का देवी सूक्त के सहित सप्तशती पाठ करने से अधिक को परम सिद्धियाँ प्राप्त होती हैं|

Spiritual & Religious Store – Buy Online

Click the button below to view and buy over 700,000 exciting ‘Spiritual & Religious’ products

700,000+ Products