अध्याय 62

महाभारत संस्कृत - विराटपर्व

1 [वै] ततॊ विजित्य संग्रामे कुरून गॊवृषभेक्षणः
समानयाम आस तदा विराटस्य धनं महत

2 गतेषु च परभग्नेषु धार्तराष्ट्रेषु सर्वशः
वनान निष्क्रम्य गहनाद बहवः कुरु सैनिकाः

3 भयात संत्रस्तमनसः समाजग्मुस ततस ततः
मुक्तकेशा वयदृश्यन्त सथिताः पराञ्जलयस तदा

4 कषुत्पिपासापरिश्रान्ता विदेश सथा विचेतसः
ऊचुः परणम्य संभ्रान्ताः पार्थ किं करवाम अते

5 [अर्ज] सवस्ति वरजत भद्रं वॊ न भेतव्यं कथं चन
नाहम आर्ताञ जिघांसामि भृशम आश्वासयामि वः

6 [वै] तस्य ताम अभयां वाचं शरुत्वा यॊधाः समागताः
आयुः कीर्तियशॊ दाभिस तम आशिर भिर अनन्दयन

7 ततॊ निवृत्ताः कुरवः परभग्ना वशम आस्थिताः
पन्थानम उपसंगम्य फल्गुनॊ वाक्यम अब्रवीत

8 राजपुत्र परत्यवेक्ष समानीतानि सर्वशः
गॊकुलानि महाबाहॊ वीर गॊपालकैः सह

9 ततॊ ऽहराह्णे यास्यामॊ विराटनगरं परति
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः

10 गच्छन्तु तवरिताश चैव गॊपालाः परेषितास तवया
नगरे परियम आख्यातुं घॊषयन्तु च ते जयम

11 [वै] उत्तरस तवरमाणॊ ऽथ दूतान आज्ञापयत ततः
वचनाद अर्जुनस्यैव आचक्षध्वं जयं मम

अध्याय 6
अध्याय 6