अध्याय 14

महाभारत संस्कृत - उद्योगपर्व

1 [ष] अथैनां रुपिणीं साध्वीम उपातिष्ठद उपश्रुतिः
तां वयॊ रूप्प संपन्नां दृष्ट्वा देवीम उपस्थिताम

2 इन्द्राणी संप्रहृष्टा सा संपूज्यैनाम अपृच्छत
इच्छामि तवाम अहं जञातुं का तवं बरूहि वरानने

3 उपश्रुतिर अहं देवि तवान्तिकम उपागता
दर्शनं चैव संप्राप्ता तव सत्येन तॊषिता

4 पतिव्रतासि युक्ता च यमेन नियमेन च
दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम
कषिप्रम अन्वेहि भद्रं ते दरक्ष्यसे सुरसत्तमम

5 ततस तां परस्थितां देवीम इन्द्राणी सा समन्वगात
देवारण्यान्य अतिक्रम्य पर्वतांश च बहूंस ततः
हिमवन्तम अतिक्रम्य उत्तरं पार्श्वम आगमत

6 समुद्रं च समासाद्य बहुयॊजनविस्तृतम
आससाद महाद्वीपं नानाद्रुमलता वृतम

7 तत्रापश्यत सरॊ दिव्यं नानाशकुनिभिर वृतम
शतयॊजनविस्तीर्णं तावद एवायतं शुभम

8 तत्र दिव्यानि पद्मानि पञ्च वर्णानि भारत
षट्पदैर उपगीतानि परफुल्लानि सहस्रशः

9 पद्मस्य भित्त्वा नालं च विवेश सहिता तया
विस तन्तु परविष्टं च तत्रापश्यच छतक्रतुम

10 तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं परभुम
सूक्ष्मरूपधरा देवी बभूवॊपश्रुतिश च सा

11 इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः
सतूयमानस ततॊ देवः शचीम आह पुरंदरः

12 किमर्थम असि संप्राप्ता विज्ञातश च कथं तव अहम
ततः सा कथयाम आस नहुषस्य विचेष्टितम

13 इन्द्रत्वं तरिषु लॊकेषु पराप्य वीर्यमदान्वितः
दर्पाविष्टश च दुष्टात्मा माम उवाच शतक्रतॊ
उपतिष्ठ माम इति करूरः कालं च कृतवान मम

14 यदि न तरास्यसि विभॊ करिष्यति स मां वशे
एतेन चाहं संतप्ता पराप्ता शक्र तवान्तिकम
जहि रौद्रं महाबाहॊ नहुषं पापनिश्चयम

15 परकाशयस्व चात्मानं दैत्यदानव सूदन
तेजः समाप्नुहि विभॊ देवराज्यं परशाधि च

अध्याय 1
अध्याय 1