अध्याय 5

महाभारत संस्कृत - स्वर्गारोहणपर्व

1 [ज] भीष्मद्रॊणौ महात्मानौ धृतराष्ट्रश च पार्थिवः
विराटद्रुपदौ चॊभौ शङ्खश चैवॊत्तरस तथा

2 धृष्टकेतुर जयत्सेनॊ राजा चैव स सत्यजित
दुर्यॊधन सुताश चैव शकुनिश चैव सौबलः

3 कर्ण पुत्राश च विक्रान्ता राजा चैव जयद्रथः
घटॊत्चकादयश चैव ये चान्ये नानुकीर्तिताः

4 ये चान्ये कीर्तितास तत्र राजानॊ दीप्तमूर्तयः
सवर्गे कालं कियन्तं ते तस्थुस तद अपि शंस मे

5 आहॊस्विच छाश्वतं सथानं तेषां तत्र दविजॊत्तम
अन्ये वा कर्मणः कां ते गतिं पराप्ता नरर्षभाः
एतद इच्छाम्य अहं शरॊतुं परॊच्यमानं तवया दविज

6 [सूत] इत्य उक्तः स तु विप्रर्षिर अनुज्ञातॊ महात्मना
वयासेन तस्य नृपतेर आख्यातुम उपचक्रमे

7 [वै] गन्तव्यं कर्मणाम अन्ते सर्वेण मनुजाधिप
शृणु गुह्यम इदं राजन देवानां भरतर्षभ
यद उवाच महातेजा दिव्यचक्षुः परतापवान

8 मुनिः पुराणः कौरव्य पाराशर्यॊ महाव्रतः
अगाध बुद्धिः सर्वज्ञॊ गतिज्ञः सर्वकर्मणाम

9 वसून एव महातेजा भीष्मः पराप महाद्युतिः
अष्टाव एव हि दृश्यन्ते वसवॊ भरतर्षभ

10 बृहस्पतिं विवेशाथ दरॊणॊ हय अङ्गिरसां वरम
कृतवर्मा तु हार्दिक्यः परविवेश मरुद्गणम

11 सनत कुमारं परद्युम्नः परविवेश यथागतम
धृतराष्ट्रॊ धनेशस्य लॊकान पराप दुरासदान

12 धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी
पत्नीभ्यां सहितः पाण्डुर महेन्द्र सदनं ययौ

13 विराटद्रुपदौ चॊभौ धृष्टकेतुश च पार्थिव
निशठाक्रूर साम्बाश च भानुः कम्पॊ विडूरथः

14 भूरिश्रवाः शलश चैव भूरिश च पृथिवीपतिः
उग्रसेनस तथा कंसॊ वसुदेवश च वीर्यवान

15 उत्तरश च सह भरात्रा शङ्खेन नरपुंगवः
विश्वेषां देवतानां ते विविशुर नरसत्तमाः

16 वर्चा नाम महातेजाः सॊमपुत्रः परतापवान
सॊ ऽभिमन्युर नृसिंहस्य फल्गुनस्य सुतॊ ऽभवत

17 स युद्ध्वा कषत्रधर्मेण यथा नान्यः पुमान कव चित
विवेश सॊमं धर्मात्मा कर्मणॊ ऽनते महारथः

18 आविवेश रविं कर्णः पितरं पुरुषर्षभ
दवापरं शकुनिः पराप धृष्टद्युम्नस तु पावकम

19 धृतराष्ट्रात्मजाः सर्वे यातुधाना बलॊत्कटाः
ऋद्धिमन्तॊ महात्मानः शस्त्रपूता दिवं गताः
धर्मम एवाविशत कषत्ता राजा चैव युधिष्ठिरः

20 अनन्तॊ भगवान देवः परविवेश रसातलम
पितामह नियॊगाद धि यॊ यॊगाद गाम अधारयत

21 षॊडश सत्रीसहस्राणि वासुदेव परिग्रहः
नयमज्जन्त सरस्वत्यां कालेन जनमेजय
ताश चाप्य अप्सरसॊ भूत्वा वासुदेवम उपागमन

22 हतास तस्मिन महायुद्धे ये वीरास तु महारथाः
घटॊत्कचादयः सर्वे देवान यक्षांश च भेजिरे

23 दुर्यॊधन सहायाश च राक्षसाः परिकीर्तिताः
पराप्तास ते करमशॊ राजन सर्वलॊकान अनुत्तमान

24 भवनं च महेन्द्रस्य कुबेरस्य च धीमतः
वरुणस्य तथा लॊकान विविशुः पुरुषर्षभाः

25 एतत ते सर्वम आख्यातं विस्तरेण महाद्युते
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत

26 [सूत] एतच छरुत्वा दविजश्रेष्ठात स राजा जनमेजयः
विस्मितॊ ऽभवद अत्यर्थं यज्ञकर्मान्तरेष्व अथ

27 ततः समापयाम आसुः कर्म तत तस्य याजकाः
आस्तीकश चाभवत परीतः परिमॊक्ष्य भुजंगमान

28 ततॊ दविजातीन सर्वांस तान दक्षिणाभिर अतॊषयत
पूजिताश चापि ते राज्ञा ततॊ जग्मुर यथागतम

29 विसर्जयित्वा विप्रांस तान राजापि जनमेजयः
ततस तक्षशिलायाः स पुनर आयाद गजाह्वयम

30 एतत ते सर्वम आख्यातं वैशम्पायन कीर्तितम
वयासाज्ञया समाख्यातं सर्पसत्त्रे नृपस्य ह

31 पुण्यॊ ऽयम इतिहासाख्यः पवित्रं चेदम उत्तमम
कृष्णेन मुनिना विप्र नियतं सत्यवादिना

32 सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता
अतीन्द्रियेण शुचिना तपसा भावितात्मना

33 ऐश्वर्ये वर्तता चैव सांख्ययॊगविदा तथा
नैकतन्त्र विबुद्धेन दृष्ट्वा दिव्येन चक्षुषा

34 कीर्तिं परथयता लॊके पाण्डवानां महात्मनाम
अन्येषां कषत्रियाणां च भूरि दरविण तेजसाम

35 य इदं शरावयेद विद्वान सदा पर्वणि पर्वणि
धूतपाप्मा जितस्वर्गॊ बरह्मभूयाय गच्छति

36 यश चेदं शरावयेच छराद्धे बराह्मणान पादम अन्ततः
अक्षय्यम अन्नपानं वै पितॄंस तस्यॊपतिष्ठते

37 अह्ना यद एनः कुरुते इन्द्रियैर मनसापि वा
महाभारतम आख्याय पश्चात संध्यां परमुच्यते

38 धर्मे चार्थे च कामे च मॊक्षे च भरतर्षभ
यद इहास्ति तद अन्यत्र यन नेहास्ति न तत कव चित

39 यजॊ नामेतिहासॊ ऽयं शरॊतव्यॊ भूतिम इच्छता
रज्ञा राजसुतैश चापि गर्भिण्या चैव यॊषिता

40 सवर्गकामॊ लभेत सवर्गं जय कामॊ लभेज जयम
गर्भिणी लभते पुत्रं कन्यां वा बहु भागिनीम

41 अनागतं तरिभिर वर्षैः कृष्णद्वैपायनः परभुः
संदर्भं भारतस्यास्य कृतवान धर्मकाम्यया

42 नारदॊ ऽशरावयद देवान असितॊ देवलः पितॄन
रक्षॊयक्षाञ शुकॊ मर्त्यान वैशम्पायन एव तु

43 इतिहासम इमं पुण्यं महार्थं वेद संमितम
शरावयेद यस तु वर्णांस तरीन कृत्वा बराह्मणम अग्रतः

44 स नरः पापनिर्मुक्तः कीरितं पराप्येह शौनक
गच्छेत परमिकां सिद्धिम अत्र मे नास्ति संशयः

45 भारताध्ययनात पुण्याद अपि पादम अधीयतः
शरद्दधानस्य पूयन्ते सर्वपापान्य अशेषतः

46 महर्षिर भगवान वयासः कृत्वेमां संहितां पुरा
शलॊकैश चतुर्भिर भगवान पुत्रम अध्यापयच छुकम

47 माता पितृसहस्राणि पुत्रदारशतानि च
संसारेष्व अनुभूतानि यान्ति यास्यन्ति चापरे

48 हर्षस्थान सहस्राणि भयस्थान शतानि च
दिवसे दिवसे मूढम आविशन्ति न पण्डितम

49 ऊर्ध्वबाहुर विरौम्य एष न च कश चिच छृणॊति मे
धर्माद अर्थश च कामश च स किमर्थं न सेव्यते

50 न जातु कामान न भयान न लॊभाद; धर्मं तयजेज जीवितस्यापि हेतॊः
नित्यॊ धर्मः सुखदुःखे तव अनित्ये; जीवॊ नित्यॊ हेतुर अस्य तव अनित्यः

51 इमां भारत सावित्रीं परातर उत्थाय यः पठेत
स भारत फलं पराप्य परं बरह्माधिगच्छति

52 यथा समुद्रॊ भगवान यथा च हिमवान गिरिः
खयाताव उभौ रत्ननिधी तथा भारतम उच्यते

53 महाभारतम आख्यानं यः पठेत सुसमाहितः
स गच्छेत परमां सिद्धिम इति मे नास्ति संशयः

54 दवैपायनॊष्ठपुटनिःसृतम अप्रमेयं; पुण्यं पवित्रम अथ पापहरं शिवं च
यॊ भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैर अभिषेचनेन

अध्याय 4