अध्याय 7

महाभारत संस्कृत - सभापर्व

1 [न] शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर जिता
सवयं शक्रेण कौरव्य निर्मितार्क समप्रभा

2 विस्तीर्णा यॊजनशतं शतम अध्यर्धम आयता
वैहायसी कामगमा पञ्चयॊजनम उच्छ्रिता

3 जरा शॊकक्लमापेता निरातङ्का शिवा शुभा
वेश्मासनवती रम्या दिव्यपादप शॊभिता

4 तस्यां देवेश्वरः पार्थ सभायां परमासने
आस्ते शच्या महेन्द्राण्या शरिया लक्ष्म्या च भारत

5 बिभ्रद वपुर अनिर्देश्यं किरीटी लॊहिताङ्गदः
विरजॊऽमबरश चित्रमाल्यॊ हरीकीर्तिद्युतिभिः सह

6 तस्याम उपासते नित्यं महात्मानं शतक्रतुम
मरुतः सर्वतॊ राजन सर्वे च गृहमेधिनः
सिद्धा देवर्षयश चैव साध्या देवगणास तथा

7 एते सानुचराः सर्वे दिव्यरूपाः सवलंकृताः
उपासते महात्मानं देवराजम अरिंदमम

8 तथा देवर्षयः सर्वे पार्थ शक्रम उपासते
अमला धूतपाप्मानॊ दीप्यमाना इवाग्नयः
तेजस्विनः सॊमयुजॊ विपापा विगतक्लमाः

9 पराशरः पर्वतश च तथा सावर्णि गालवौ
शङ्खश च लिखितश चैव तथा गौर शिरा मुनिः

10 दुर्वासाश च दीर्घतपा याज्ञवल्क्यॊ ऽथ भालुकिः
उद्दालकः शवेतकेतुस तथा शाट्यायनः परभुः

11 हविष्मांश च गविष्ठश च हरिश चन्द्रश च पार्थिवः
हृद्यश चॊदर शाण्डिल्यः पाराशर्यः कृषी हवलः

12 वातस्कन्धॊ विशाखश च विधाता काल एव च
अनन्त दन्तस तवष्टा च विश्वकर्मा च तुम्बुरुः

13 अयॊनिजा यॊनिजाश च वायुभक्षा हुताशिनः
ईशानं सर्वलॊकस्य वज्रिणं समुपासते

14 सहदेवः सुनीथश च वाल्मीकिश च महातपाः
समीकः सत्यवांश चैव परचेताः सत्यसंगरः

15 मेधातिथिर वामदेवः पुलस्त्यः पुलहः करतुः
मरुत्तश च मरीचिश च सथाणुश चात्रिर महातपाः

16 कक्षीवान गौतमस तार्क्ष्यस तथा वैश्वानरॊ मुनिः
मुनिः कालक वृक्षीय आश्राव्यॊ ऽथ हिरण्यदः
संवर्तॊ देव हव्यश च विष्वक्सेनश च वीर्यवान

17 दिव्या आपस तथौषध्यः शरद्धा मेधा सरस्वती
अर्थॊ धर्मश च कामश च विद्युतश चापि पाण्डव

18 जलवाहास तथा मेघा वायवः सतनयित्नवः
पराची दिग यज्ञवाहाश च पावकाः सप्त विंशतिः

19 अग्नी षॊमौ तथेन्द्राग्नी मित्रॊ ऽथ सवितार्यमा
भगॊ विश्वे च साध्याश च शुक्रॊ मन्थी च भारत

20 यज्ञाश च दक्षिणाश चैव गरहाः सतॊभाश च सर्वशः
यज्ञवाहाश च ये मन्त्राः सर्वे तत्र समासते

21 तथैवाप्सरसॊ राजन गन्धर्वाश च मनॊरमाः
नृत्यवादित्रगीतैश च हास्यैश च विविधैर अपि
रमयन्ति सम नृपते देवराजं शतक्रतुम

22 सतुतिभिर मङ्गलैश चैव सतुवन्तः कर्मभिस तथा
विक्रमैश च महात्मानं बलवृत्रनिषूदनम

23 बरह्म राजर्षयः सर्वे सर्वे देवर्षयस तथा
विमानैर विविधैर दिव्यैर भराजमानैर इवाग्निभिः

24 सरग्विणॊ भूषिताश चान्ये यान्ति चायान्ति चापरे
बृहस्पतिश च शुक्रश च तस्याम आययतुः सह

25 एते चान्ये च बहवॊ यतात्मानॊ यतव्रताः
विमानैश चन्द्रसंकाशैः सॊमवत परियदर्शनाः
बरह्मणॊ वचनाद राजन भृगुः सप्तर्षयस तथा

26 एषा सभा मया राजन दृष्टा पुष्कर मालिनी
शतक्रतॊर महाराज याम्यां शृणु ममानघ

अध्याय 8
अध्याय 6