अध्याय 65

महाभारत संस्कृत - सभापर्व

1 [य] राजन किं करवामस ते परशाध्य अस्मांस तवम ईश्वरः
नित्यं हि सथातुम इच्छामस तव भारत शासने

2 [धृ] अजातशत्रॊ भद्रं ते अरिष्टं सवस्ति गच्छत
अनुज्ञाताः सहधनाः सवराज्यम अनुशासत

3 इदं तव एवावबॊद्धव्यं वृद्धस्य मम शासनम
धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम

4 वेत्थ तवं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर
विनीतॊ ऽसि महाप्राज्ञ वृद्धानां पर्युपासिता

5 यतॊ बुद्धिस ततः शान्तिः परशमं गच्छ भारत
नादारौ करमते शस्त्रं दारौ शस्त्रं निपात्यते

6 न वैराण्य अभिजानन्ति गुणान पश्यन्ति नागुणान
विरॊधं नाधिगच्छन्ति ये त उत्तमपूरुषाः

7 संवादे परुषाण्य आहुर युधिष्ठिर नराधमाः
परत्याहुर मध्यमास तव एतान उक्ताः परुषम उत्तरम

8 नैवॊक्ता नैव चानुक्ता अहिताः परुषा गिरः
परतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः

9 समरन्ति सुकृतान्य एव न वैराणि कृतान्य अपि
सन्तः परतिविजानन्तॊ लब्ध्वा परत्ययम आत्मनः

10 तथाचरितम आर्येण तवयास्मिन सत समागमे
दुर्यॊधनस्य पारुष्यं तत तात हृदि मा कृथाः

11 मातरं चैव गान्धारीं मां च तवद गुणकाङ्क्षिणम
उपस्थितं वृद्धम अन्धं पितरं पश्य भारत

12 परेक्षापूर्वं मया दयूतम इदम आसीद उपेक्षितम
मित्राणि दरष्टुकामेन पुत्राणां च बलाबलम

13 अशॊच्याः कुरवॊ राजन येषां तवम अनुशासिता
मन्त्री च विदुरॊ धीमान सर्वशास्त्रविशारदः

14 तवयि धर्मॊ ऽरजुने वीर्यं भीमसेने पराक्रमः
शरद्धा च गुरुशुश्रूषा यमयॊः पुरुषाग्र्ययॊः

15 अजातशत्रॊ भद्रं ते खाण्डव परस्थम आविश
भरातृभिस ते ऽसतु सौभ्रात्रं धर्मे ते धीयतां मनः

16 [व] इत्य उक्तॊ भरतश्रेष्ठॊ धर्मराजॊ युधिष्ठिरः
कृत्वार्य समयं सर्वं परतस्थे भरातृभिः सह

17 ते रथान मेघसंकाशान आस्थाय सह कृष्णया
परययुर हृष्टमनस इन्द्रप्रस्थं पुरॊत्तमम

अध्याय 6
अध्याय 6