अध्याय 63

महाभारत संस्कृत - सभापर्व

1 [कर्ण] तरयः किलेमे अधना भवन्ति; दासः शिष्यश चास्वतन्त्रा च नारी
दासस्य पत्नी तवं धनम अस्य भद्रे; हीनेश्वरा दासधनं च दासी

2 परविश्य सा नः परिचारैर भजस्व; तत ते कार्यं शिष्टम आवेश्य वेश्म
ईशाः सम सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः

3 अन्यं वृणीष्व पतिम आशु भामिनि; यस्माद दास्यं न लभसे देवनेन
अनवद्या वै पतिषु कामवृत्तिर; नित्यं दास्ये विदितं वै तवास्तु

4 पराजितॊ नकुलॊ भीमसेनॊ; युधिष्ठिरः सहदेवॊ ऽरजुनश च
दासी भूता परविश याज्ञसेनि; पराजितास ते पतयॊ न सन्ति

5 परयॊजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः
पाञ्चाल्यस्य दरुपदस्यात्मजाम इमां; सभामध्ये यॊ ऽतिदेवीद गलहेषु

6 [व] तद वै शरुत्वा भीमसेनॊ ऽतय अमर्षी; भृशं निशश्वास तदार्तरूपः
राजानुगॊ धर्मपाशानुबद्धॊ; दहन्न इवैनं कॊपविरक्त दृष्टिः

7 [भम] नाहं कुप्ये सूतपुत्रस्य राजन्न; एष सत्यं दासधर्मः परविष्टः
किं विद्विषॊ वाद्य मां धारयेयुर; नादेवीस तवं यद्य अनया नरेन्द्र

8 [वै] राधेयस्य वचॊ शरुत्वा राजा दुर्यॊधनस तदा
युधिष्ठिरम उवाचेदं तूष्णींभूतम अचेतसम

9 भीमार्जुनौ यमौ चैव सथितौ ते नृपशासने
परश्नं परब्रूहि कृष्णां तवम अजितां यदि मन्यसे

10 एवम उक्त्वा स कौन्तेयम अपॊह्य वसनं सवकम
समयन्न इवैक्षत पाञ्चालीम ऐश्वर्यमदमॊहितः

11 कदली दण्डसदृशं सर्वलक्षणपूजितम
गजहस्तप्रतीकाशं वज्रप्रतिम गौरवम

12 अभ्युत्स्मयित्वा राधेयं भीमम आधर्षयन्न इव
दरौपद्याः परेक्षमाणायाः सव्यम ऊरुम अदर्शयत

13 वृकॊदरस तद आलॊक्य नेत्रे उत्फाल्य लॊहिते
परॊवाच राजमध्ये तं सभां विश्रावयन्न इव

14 पितृभिः सह सालॊक्यं मा सम गच्छेद वृकॊदरः
यद्य एतम ऊरुं गदया न भिन्द्यां ते महाहवे

15 करुद्धस्य तस्य सरॊतॊभ्यः सर्वेभ्यः पावकार्चिषः
वृक्षस्येव विनिश्चेरुः कॊटरेभ्यः परदह्यतः

16 [वि] परं भयं पश्यत भीमसेनाद; बुध्यध्वं राज्ञॊ वरुणस्येव पाशात
दैवेरितॊ नूनम अयं पुरस्तात; परॊ ऽनयॊ भरतेषूदपादि

17 अति दयूतं कृतम इदं धार्तराष्ट्रा; ये ऽसयां सत्रियं विवदध्वं सभायाम
यॊगक्षेमॊ दृश्यते वॊ महाभयः; पापान मन्त्रान कुरवॊ मन्त्रयन्ति

18 इमं धर्मं कुरवॊ जानताशु; दुर्दृष्टे ऽसमिन परिषत संप्रदुष्येत
इमां चेत पूर्वं कितवॊ ऽगलहीष्यद; ईशॊ ऽभविष्यद अपराजितात्मा

19 सवप्ने यथैतद धि धनं जितं सयात; तद एवं मन्ये यस्य दीव्यत्य अनीशः
गान्धारि पुत्रस्य वचॊ निशम्य; धर्माद अस्मात कुरवॊ मापयात

20 [दुर] भीमस्य वाक्ये तद्वद एवार्जुनस्य; सथितॊ ऽहं वै यमयॊश चैवम एव
युधिष्ठिरं चेत परवदन्त्य अनीशम; अथॊ दास्यान मॊक्ष्यसे याज्ञसेनि

21 [अर] ईशॊ राजा पूर्वम आसीद गलहे; नः कुन्तीपुत्रॊ धर्मराजॊ महात्मा
ईशस तव अयं कस्य पराजितात्मा; तज जानीध्वं कुरवः सर्व एव

22 [व] ततॊ राज्ञॊ धृतराष्ट्रस्य गेहे; गॊमायुर उच्चैर वयाहरद अग्निहॊत्रे
तं रासभाः परत्यभाषन्त राजन; समन्ततः पक्षिणश चैव रौद्राः

23 तं च शब्दं विदुरस तत्त्ववेदी; शुश्राव घॊरं सुबलात्मजा च
भीष्मद्रॊणौ गौतमश चापि विद्वान; सवस्ति सवस्तीत्य अपि चैवाहुर उच्चैः

24 ततॊ गान्धारी विदुरश चैव विद्वांस; तम उत्पातं घॊरम आलक्ष्य राज्ञे
निवेदयाम आसतुर आर्तवत तदा; ततॊ राजा वाक्यम इदं बभाषे

25 हतॊ ऽसि दुर्यॊधन मन्दबुद्धे; यस तवं सभायां कुरुपुंगवानाम
सत्रियं समाभाषसि दुर्विनीत; विशेषतॊ दरौपदीं धर्मपत्नीम

26 एवम उक्त्वा धृतराष्ट्रॊ मनीषी; हितान्वेषी बान्धवानाम अपायात
कृष्णां पाञ्चालीम अब्रवीत सान्त्वपूर्वं; विमृश्यैतत परज्ञया तत्त्वबुद्धिः

27 [ध] वरं वृणीष्व पाञ्चालि मत्तॊ यद अभिकाङ्क्षसि
वधूनां हि विशिष्टा मे तवं धर्मपरमा सती

28 [दर] ददासि चेद वरं मह्यं वृणॊमि भरतर्षभ
सर्वधर्मानुगः शरीमान अदासॊ ऽसतु युधिष्ठिरः

29 मनस्विनम अजानन्तॊ मा वै बरूयुः कुमारकाः
एष वै दासपुत्रेति परतिविन्ध्यं तम आगतम

30 राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान कव चित
लालितॊ दासपुत्रत्वं पश्यन नश्येद धि भारत

31 [ध] दवितीयं ते वरं भद्रे ददामि वरयस्व माम
मनॊ हि मे वितरति नैकं तवं वरम अर्हसि

32 [दर] सरथौ सधनुष्कौ च भीमसेनधनंजयौ
नकुलं सहदेवं च दवितीयं वरये वयम

33 [ध] तृतीयं वरयास्मत्तॊ नासि दवाभ्यां सुसत कृता
तवं हि सर्वस्नुषाणां मे शरेयसी धर्मचारिणी

34 [दर] लॊभॊ धर्मस्य नाशाय भगवन नाहम उत्सहे
अनर्हा वरम आदातुं तृतीयं राजसत्तम

35 एकम आहुर वैश्य वरं दवौ तु कषत्रस्त्रिया वरौ
तरयस तु राज्ञॊ राजेन्द्र बराह्मणस्य शतं वराः

36 पापीयांस इमे भूत्वा संतीर्णाः पतयॊ मम
वेत्स्यन्ति चैव भद्राणि राजन पुण्येन कर्मणा

अध्याय 6
अध्याय 6