अध्याय 60

महाभारत संस्कृत - सभापर्व

1 [वै] धिग अस्तु कषत्तारम इति बरुवाणॊ; दर्पेण मत्तॊ धृतराष्ट्रस्य पुत्रः
अवैक्षत परातिकामीं सभायाम; उवाच चैनं परमार्यमध्ये

2 तवं परातिकामिन दरौपदीम आनयस्व; न ते भयं विद्यते पाण्डवेभ्यः
कषत्ता हय अयं विवदत्य एव भीरुर; न चास्माकं वृद्धिकामः सदैव

3 एवम उक्तः परातिकामी ससूतः; परायाच छीघ्रं राजवचॊ निशम्य
परविश्य च शवेव स सिंहगॊष्ठं; समासदन महिषीं पाण्डवानाम

4 [पर] युधिष्ठिरे दयूतमदेन मत्ते; दुर्यॊधनॊ दरौपदि तवाम अजैषीत
सा परपद्य तवं धृतराष्ट्रस्य वेश्म; नयामि तवां कर्मणे याज्ञसेनि

5 [द] कथं तव एवं वदसि परातिकामिन; कॊ वै दीव्येद भार्ययया राजपुत्रः
मूढॊ राजा दयूतमदेन मत्त; आहॊ नान्यत कैतवम अस्य किं चित

6 [प] यदा नाभूत कैतवम अन्यद अस्य; तदादेवीत पाण्डवॊ ऽजातशत्रुः
नयस्ताः पूर्वं भरातरस तेन राज्ञा; सवयं चात्मा तवम अथॊ राजपुत्रि

7 [द] गच्छ तवं कितवं गत्वा सभायां पृच्छ सूतज
किं नु पूर्वं पराजैषीर आत्मानं मां नु भारत
एतज जञात्वा तवम आगच्छ ततॊ मां नयसूतज

8 [व] सभां गत्वा स चॊवाच दरौपद्यास तद वचस तदा
कस्येशॊ नः पराजैषीर इति तवाम आह दरौपदी
किं नु पूर्वं पराजैषीर आत्मानम अथ वापि माम

9 युधिष्ठिरस तु निश्चेष्टॊ गतसत्त्व इवाभवत
न तं सूतं परत्युवाच वचनं साध्व असाधु वा

10 [दुर] इहैत्य कृष्णा पाञ्चाली परश्नम एतं परभाषताम
इहैव सर्वे शृण्वन्तु तस्या अस्य च यद वचः

11 [व] स गत्वा राजभवनं दुर्यॊधन वशानुगः
उवाच दरौपदीं सूतः परातिकामी वयथन्न इव

12 सभ्यास तव अमी राजपुत्र्य आह्वयन्ति; मन्ये पराप्तः संक्षयः कौरवाणाम
न वै समृद्धिं पालयते लघीयान; यत तवं सभाम एष्यसि राजपुत्रि

13 [दरौ] एवं नूनं वयदधात संविधाता; सपर्शाव उभौ सपृशतॊ वीर बालौ
धर्मं तव एकं परमं पराह लॊके; स नः शमं धास्यति गॊप्यमानः

14 [वै] युधिष्ठिरस तु तच छरुत्वा दुर्यॊधन चिकीर्षितम
दरौपद्या संमतं दूतं पराहिणॊद भरतर्षभ

15 एकवस्त्रा अधॊ नीवी रॊदमाना रजस्वला
सभाम आगम्य पाञ्चाली शवशुरस्याग्रतॊ ऽभवत

16 ततस तेषां मुखम आलॊक्य राजा; दुर्यॊधनः सूतम उवाच हृष्टः
इहैवैताम आनय परातिकामिन; परत्यक्षम अस्याः कुरवॊ बरुवन्तु

17 ततः सूतस तस्य वशानुगामी; भीतश च कॊपाद दरुपदात्मजायाः
विहाय मानं पुनर एव सभ्यान; उवाच कृष्णां किम अहं बरवीमि

18 [दुर] दुःशासनैष मम सूतपुत्रॊ; वृकॊदराद उद्विजते ऽलपचेताः
सवयं परगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्य अवशाः सपत्नाः

19 ततः समुत्थाय स राजपुत्रः; शरुत्वा भरातुः कॊपविरक्त दृष्टिः
परविश्य तद वेश्म महारथानाम; इत्य अब्रवीद दरौपदीं राजपुत्रीम

20 एह्य एहि पाञ्चालि जितासि कृष्णे; दुर्यॊधनं पश्य विमुक्तलज्जा
कुरून भजस्वायत पद्मनेत्रे; धर्मेण लब्धासि सभां परैहि

21 ततः समुत्थाय सुदुर्मनाः सा; विवर्णम आमृज्य मुखं करेण
आर्ता परदुद्राव यतः सत्रियस ता; वृद्धस्य राज्ञः कुरुपुंगवस्य

22 ततॊ जवेनाभिससार रॊषाद; दुःशासनस ताम अभिगर्जमानः
दीर्घेषु नीलेष्व अथ चॊर्मि मत्सु; जग्राह केशेषु नरेन्द्रपत्नीम

23 ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः
ते पाण्डवानां परिभूय वीर्यं; बलात परमृष्टा धृतराष्ट्र जेन

24 स तां परामृश्य सभा समीपम; आनीय कृष्णाम अतिकृष्ण केशीम
दुःशासनॊ नाथवतीम अनाथवच; चकर्ष वायुः कदलीम इवार्ताम

25 सा कृष्यमाणा नमिताङ्गयस्तिः; शनैर उवाचाद्य रजस्वलास्मि
एकं च वासॊ मम मन्दबुद्धे; सभां नेतुं नार्हसि माम अनार्य

26 ततॊ ऽबरवीत तां परसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम
कृष्णं च जिष्णुं च हरिं नरं च; तराणाय विक्रॊश नयामि हि तवाम

27 रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्य अथ वा विवस्त्रा
दयूते जिता चासि कृतासि दासी; दासीषु कामश च यथॊपजॊषम

28 परकीर्णकेशी पतितार्ध वस्त्रा; दुःशासनेन वयवधूयमाना
हरीमत्य अमर्षेण च दह्यमाना; शनैर इदं वाक्यम उवाच कृष्णा

29 इमे सभायाम उपदिष्ट शास्त्राः; करियावन्तः सर्व एवेन्द्र कल्पाः
गुरु सथाना गुरवश चैव सर्वे; तेषाम अग्रे नॊत्सहे सथातुम एवम

30 नृशंसकर्मंस तवम अनार्य वृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः
न मर्षयेयुस तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः

31 धर्मे सथितॊ धर्मसुतश च राजा; धर्मश च सूक्ष्मॊ निपुणॊपलभ्यः
वाचापि भर्तुः परमाणु मात्रं; नेच्छसि दॊषं सवगुणान विषृज्य

32 इदं तव अनार्यं कुरुवीरमध्ये; रजस्वलां यत परिकर्षसे माम
न चापि कश चित कुरुते ऽतर पूजां; धरुवं तवेदं मतम अन्वपद्यन

33 धिग अस्तु नष्टः खलु भारतानां; धर्मस तथा कषत्रविदां च वृत्तम
यत्राभ्यतीतां कुरु धर्मवेलां; परेक्षन्ति सर्वे कुरवः सभायाम

34 दरॊणस्य भीष्मस्य च नास्ति सत्त्वं; धरुवं तथैवास्य महात्मनॊ ऽपि
राज्ञस तथा हीमम अधर्मम उग्रं; न लक्षयन्ते कुरुवृद्ध मुख्याः

35 तथा बरुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन कुपितान अपश्यत
सा पाण्डवान कॊपपरीत देहान; संदीपयाम आस कटाक्ष पातैः

36 हृतेन राज्येन तथा धनेन; रत्नैश च मुख्यैर न तथा बभूव
यथार्तया कॊपसमीरितेन; कृष्णा कटाक्षेण बभूव दुःखम

37 दुःशासनश चापि समीक्ष्य कृष्णाम; अवेक्षमाणां कृपणान पतींस तान
आधूय वेगेन विसंज्ञकल्पाम; उवाच दासीति हसन्न इवॊग्रः

38 कर्णस तु तद वाक्यम अतीव हृष्टः; संपूजयाम आस हसन सशब्दम
गान्धारराजः सुबलस्य पुत्रस; तथैव दुःशासनम अभ्यनन्दत

39 सभ्यास तु ये तत्र बभूवुर अन्ये; ताभ्याम ऋते धार्तराष्ट्रेण चैव
तेषाम अभूद दुःखम अतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम

40 [भीस्म] न धर्मसौक्ष्म्यात सुभगे विवक्तुं; शक्नॊमि ते परश्नम इमं यथावत
अस्वॊ हय अशक्तः पणितुं परस्वं; सत्रियश च भर्तुर वशतां समीक्ष्य

41 तयजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यम अथॊ न जह्यात
उक्तं जितॊ ऽसमीति च पाण्डवेन; तस्मान न शक्नॊमि विवेक्तुम एतत

42 दयूते ऽदवितीयः शकुनिर नरेषु; कुन्तीसुतस तेन निसृष्टकामः
न मन्यते तां निकृतिं महात्मा; तस्मान न ते परश्नम इमं बरवीमि

43 [द] आहूय राजा कुशलैः सभायां; दुष्टात्मभिर नैकृतिकैर अनार्यैः
दयूतप्रियैर नातिकृत परयत्नः; कस्माद अयं नाम निसृष्टकामः

44 स शुद्धभावॊ निकृतिप्रवृत्तिम; अबुध्यमानः कुरुपाण्डवाग्र्यः
संभूय सर्वैश च जितॊ ऽपि यस्मात; पश्चाच च यत कैतवम अभ्युपेतः

45 तिष्ठन्ति चेमे कुरवः सभायाम; ईशाः सुतानां च तथा सनुषाणाम
समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे परश्नम इमं यथावत

46 [व] तथा बरुवन्तीं करुणं रुदन्तीम; अवेक्षमाणाम असकृत पतींस तान
दुःशासनः परुषाण्य अप्रियाणि; वाक्यान्य उवाचामधुराणि चैव

47 तां कृष्यमाणां च रजस्वलां च; सरस्तॊत्तरीयाम अतदर्हमाणाम
वृकॊदरः परेक्ष्य युधिष्ठिरं च; चकार कॊपं परमार्तरूपः

अध्याय 6
अध्याय 5