अध्याय 23

महाभारत संस्कृत - सभापर्व

1 [व] पार्थः पराप्य धनुःश्रेष्ठम अक्षय्यौ च महेषुधी
रथं धवजं सभां चैव युधिष्ठिरम अभाषत

2 धनुर अस्त्रं शरा वीर्यं पक्षॊ भूमिर यशॊबलम
पराप्तम एतन मया राजन दुष्प्रापं यद अभीप्सितम

3 तत्र कृत्यम अहं मन्ये कॊशस्यास्य विवर्धनम
करम आहारयिष्यामि राज्ञः सर्वान नृपॊत्तम

4 विजयाय परयास्यामि दिशं धनद रक्षिताम
तिथाव अथ मुहूर्ते च नक्षत्रे च तथा शिवे

5 धनंजय वचॊ शरुत्वा धर्मराजॊ युधिष्ठिरः
सनिग्धगम्भीर नादिन्या तं गिरा परत्यभाषत

6 सवस्ति वाच्यार्हतॊ विप्रान परयाहि भरतर्षभ
दुर्हृदाम अप्रहर्षाय सुहृदां नन्दनाय च
विजयस ते धरुवं पार्थ परियं कामम अवाप्नुहि

7 इत्य उक्तः परययौ पार्थः सैन्येन महता वृतः
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा

8 तथैव भीमसेनॊ ऽपि यमौ च पुरुषर्षभौ
स सैन्याः परययुः सर्वे धर्मराजाभि पूजिताः

9 दिशं धनपतेर इष्टाम अजयत पाकशासनिः
भीमसेनस तथा पराचीं सहदेवस तु दक्षिणाम

10 परतीचीं नकुलॊ राजन दिशं वयजयद अस्त्रवित
खाण्डव परस्थम अध्यास्ते धर्मराजॊ युधिष्ठिरः

11 [ज] दिशाम अभिजयं बरह्मन विस्तरेणानुकीर्तय
न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत

12 [वै] धनंजयस्य वक्ष्यामि विजयं पूर्वम एव ते
यौगपद्येन पार्थैर हि विजितेयं वसुंधरा

13 पूर्वं कुणिन्द विषये वशे चक्रे महीपतीन
धनंजयॊ महाबाहुर नातितीव्रेण कर्मणा

14 आनर्तान कालकूटांश च कुणिन्दांश च विजित्य सः
सुमण्डलं पापजितं कृतवान अनु सैनिकम

15 स तेन सहितॊ राजन सव्यसाची परंतपः
विजिग्ये सकलं दवीपं परतिविन्ध्यं च पार्थिवम

16 सकल दवीपवासांश च सप्त दवीपे च ये नृपाः
अर्जुनस्य च सैन्यानां विग्रहस तुमुलॊ ऽभवत

17 स तान अपि महेष्वासॊ विजित्य भरतर्षभ
तैर एव सहितः सर्वैः पराग्ज्यॊतिषम उपाद्रवत

18 तत्र राजा महान आसीद भगदत्तॊ विशां पते
तेनासीत सुमहद युद्धं पाण्डवस्य महात्मनः

19 स किरातैश च चीनैश च वृतः पराग्ज्यॊतिषॊ ऽभवत
अन्यैश च बहुभिर यॊधैः सागरानूपवासिभिः

20 ततः स दिवसान अष्टौ यॊधयित्वा धनंजयम
परहसन्न अब्रवीद राजा संग्रामे विगतक्लमः

21 उपपन्नं महाबाहॊ तवयि पाण्डवनन्दन
पाकशासनदायादे वीर्यम आहवशॊभिनि

22 अहं सखा सुरेन्द्रस्य शक्राद अनवमॊ रणे
न च शक्नॊमि ते तात सथातुं परमुखतॊ युधि

23 किम ईप्सितं पाण्डवेय बरूहि किं करवाणि ते
यद वक्ष्यसि महाबाहॊ तत करिष्यामि पुत्रक

24 [अर] कुरूणाम ऋषभॊ राजा धर्मपुत्रॊ युधिष्ठिरः
तस्य पार्थिवताम ईप्से करस तस्मै परदीयताम

25 भवान पितृसखा चैव परीयमाणॊ मयापि च
ततॊ नाज्ञापयामि तवां परीतिपूर्वं परदीयताम

26 [भ] कुन्ती मातर यथा मे तवं तथा राजा युधिष्ठिरः
सर्वम एतत करिष्यामि किं चान्यत करवाणि ते

अध्याय 2
अध्याय 2