अध्याय 1

महाभारत संस्कृत - मौसलपर्व

1 [वै] षट तरिंशे तव अथ संप्राप्ते वर्षे कौरवनन्दन
ददर्श विपरीतानि निमित्तानि युधिष्ठिरः

2 ववुर वाताः सनिर्घाता रूक्षाः शर्कर वर्षिणः
अपसव्यानि शकुना मण्डलानि परचक्रिरे

3 परत्यगूहुर महानद्यॊ दिशॊ नीहारसंवृताः
उल्काश चाङ्गार वर्षिण्यः परपेतुर गगनाद भुवि

4 आदित्यॊ रजसा राजन समवच्छन्न मण्डलः
विरश्मिर उदये नित्यं कबन्धैः समदृश्यत

5 परिवेषाश च दृश्यन्ते दारुणाश चन्द्रसूर्ययॊः
तरिवर्णाः शयाम रूक्षान्तास तथा भस्मारुण परभाः

6 एते चान्ये च बहव उत्पाता भयसंसिनः
देश्यन्ते ऽहर अहॊ राजन हृदयॊद्वेग कारकाः

7 कस्य चित तव अथ कालस्य कुरुराजॊ युधिष्ठिरः
शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम

8 विमुक्तं वासुदेवं च शरुत्वा रामं च पाण्डवः
समानीयाब्रवीद भरातॄन किं करिष्याम इत्य उत

9 परस्परं समासाद्य बरह्मदण्डबलत कृतान
वृष्णीन विनष्टांस ते शरुत्वा वयथिताः पाण्डवाभवन

10 निधनं वासुदेवस्य समुद्रस्येव शॊषणम
वीरा न शरद्दधुस तस्य विनाशं शार्ङ्गधन्वनः

11 मौसलं ते परिश्रुत्य दुःखशॊकसमन्विताः
विषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन

FOLLOW US ON:
अध्याय 2