अध्याय 6

महाभारत संस्कृत - भीष्मपर्व

1 [धृ] नदीनां पर्वतानां च नामधेयानि संजय
तथा जनपदानां च ये चान्ये भूमिम आश्रिताः

2 परमाणं च परमाणज्ञ पृथिव्या अपि सर्वशः
निखिलेन समाचक्ष्व काननानि च संजय

3 पञ्चेमानि महाराज महाभूतानि संग्रहात
जगत सथितानि सर्वाणि समान्य आहुर मनीषिणः

4 भूमिर आपस तथा वायुर अग्निर आकाशम एव च
गुणॊत्तराणि सर्वाणि तेषां भूमिः परधानतः

5 शब्दः सपर्शश च रूपं च रसॊ गन्धश च पञ्चमः
भूमेर एते गुणाः परॊक्ता ऋषिभिस तत्त्ववेदिभिः

6 चत्वारॊ ऽपसु गुणा राजन गन्धस तत्र न विद्यते
शब्दः सपर्शश च रूपं च तेजसॊ ऽथ गुणास तरयः
शब्दः सपर्शश च वायॊस तु आकाशे शब्द एव च

7 एते पञ्च गुणा राजन महाभूतेषु पञ्चसु
वर्तन्ते सर्वलॊकेषु येषु लॊकाः परतिष्ठिताः

8 अन्यॊन्यं नाभिवर्तन्ते साम्यं भवति वै यदा
यदा तु विषमीभावम आविशन्ति परस्परम
तदा देहैर देहवन्तॊ वयतिरॊहन्ति नान्यथा

9 आनुपूर्व्याद विनश्यन्ति जायन्ते चानुपूर्वशः
सर्वाण्य अपरिमेयानि तद एषां रूपम ऐश्वरम

10 तत्र तत्र हि दृश्यन्ते धातवः पाञ्च भौतिकाः
तेषां मनुष्यास तर्केण परमाणानि परचक्षते

11 अचिन्त्याः खलु ये भावा न तांस तर्केण साधयेत
परकृतिभ्यः परं यत तु तद अचिन्त्यस्य लक्षणम

12 सुदर्शनं परवक्ष्यामि दवीपं ते कुरुनन्दन
परिमण्डलॊ महाराज दवीपॊ ऽसौ चक्रसंस्थितः

13 नदी जलप्रतिच्छन्नः पर्वतैश चाभ्रसंनिभैः
पुरैश च विविधाकारै रम्यैर जनपदैस तथा

14 वृक्षैः पुष्पफलॊपेतैः संपन्नधनधान्यवान
लावणेन समुद्रेण समन्तात परिवारितः

15 यथा च पुरुषः पश्येद आदर्शे मुखम आत्मनः
एवं सुदर्शन दवीपॊ दृश्यते चन्द्रमण्डले

16 दविर अंशे पिप्पलस तत्र दविर अंशे च शशॊ महान
सर्वौषधिसमावापैः सर्वतः परिवृंहितः
आपस ततॊ ऽनया विज्ञेया एष संक्षेप उच्यते

अध्याय 7
अध्याय 5