अध्याय 86

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [व] इत्य उक्त्वानुययौ पार्थॊ हयं तं कामचारिणम
नयवर्तत ततॊ वाजी येन नागाह्वयं पुरम

2 तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः
शरुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत

3 विजयस्य च तत कर्म गान्धारविषये तदा
शरुत्वान्येषु च देशेषु स सुप्रीतॊ ऽभवन नृपः

4 एतस्मिन्न एव काले तु दवादशीं माघपाक्षिकीम
इष्टं गृहीत्वा नक्षत्रं धर्मराजॊ युधिष्ठिरः

5 समानाय्य महातेजाः सर्वान भरातॄन महामनाः
भीमं च नकुलं चैव सहदेवं च कौरवः

6 परॊवाचेदं वचः काले तदा धर्मभृतां वरः
आमन्त्य वदतां शरेष्ठॊ भीमं भीमपराक्रमम

7 आयाति भीमसेनासौ सहाश्वेन तवानुजः
यथा मे पुरुषाः पराहुर ये धनंजय सारिणः

8 उपस्थितश च कालॊ ऽयम अभितॊ वर्तते हयः
माघी च पौर्णमासीयं मासः शेषॊ वृकॊदर

9 तत परस्थाप्यन्तु विद्वांसॊ बराह्मणा वेदपारगाः
वाजिमेधार्थ सिद्ध्यर्थं देशं पश्यन्तु यज्ञियम

10 इत्य उक्तः स तु तच चक्रे भीमॊ नृपतिशासनम
हृष्टः शरुत्वा नरपतेर आयान्तं सव्यसाचिनम

11 ततॊ ययौ भीमसेनः पराज्ञैः सथपतिभिः सह
बराह्मणान अग्रतः कृत्वा कुशलान यज्ञकर्मसु

12 तं स शालचय गरामं संप्रतॊली विटङ्किनम
मापयाम आस कौरव्यॊ यज्ञवाटं यथाविधि

13 सदः सपत्नी सदनं साग्नीध्रम अपि चॊत्तरम
कारयाम आस विधिवन मणिहेमविभूषितम

14 सतम्भान कनकचित्रांश च तॊरणानि बृहन्ति च
यज्ञायतन देशेषु दत्त्वा शुद्धं च काञ्चनम

15 अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम
कारयाम आस धर्मात्मा तत्र तत्र यथाविधि

16 बराह्मणानां च वेश्मानि नानादेशसमेयुषाम
कारयाम आस भीमः स विविधानि हय अनेकशः

17 तथा संप्रेषयाम आस दूतान नृपतिशासनात
भीमसेनॊ महाराज राज्ञाम अक्लिष्टकर्मणाम

18 ते परियार्थं कुरुपतेर आययुर नृपसत्तमाः
रत्नान्य अनेकान्य आदाय सत्रियॊ ऽशवान आयुधानि च

19 तेषां निविशतां तेषु शिबिरेषु सहस्रशः
नर्दतः सागरस्येव शब्दॊ दिवम इवास्पृशत

20 तेषाम अभ्यागतानां स राजा राजीवलॊचनः
वयादिदेशान्न पानानि शय्याश चाप्य अति मानुषाः

21 वाहनानां च विविधाः शालाः शालीक्षु गॊरसैः
उपेताः पुरुषव्याघ्र वयादिदेश स धर्मराट

22 तथा तस्मिन महायज्ञे धर्मराजस्य धीमतः
समाजग्मुर मुनिगणा बहवॊ बरह्मवादिनः

23 ये च दविजातिप्रवरास तत्रासन पृथिवीपते
समाजग्मुः स शिष्यांस तान पतिजग्राह कौरवः

24 सर्वांश च तान अनुययौ यावद आवसथाद इति
सवयम एव महातेजा दम्भं तयक्त्वा युधिष्ठिरः

25 ततः कृत्वा सथपतयः शिल्पिनॊ ऽनये च ये तदा
कृत्स्नं यज्ञविधिं राजन धर्मराज्ञे नयवेदयन

26 तच छरुत्वा धर्मराजः स कृतं सर्वम अनिन्दितम
हृष्टरूपॊ ऽभवद राजा सह भरातृभिर अच्युतः

अध्याय 8
अध्याय 8