अध्याय 63

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [व] ततस ते परययुर हृष्टाः परहृष्टनरवाहनाः
रथघॊषेण महता पूरयन्तॊ वसुंधराम

2 संस्तूयमानाः सतुतिभिः सूतमागधबन्दिभिः
सवेन सैन्येन संवीता यथादित्याः सवरश्मिभिः

3 पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि
बभौ युधिष्ठिरस तत्र पौर्णमास्याम इवॊडुराट

4 जयाशिषः परहृष्टानां नराणां पथि पाण्डवः
परत्यगृह्णाद यथान्यायं यथावत पुरुषर्षभः

5 तथैव सैनिका राजन राजानम अनुयान्ति ये
तेषां हलहलाशब्दॊ दिवं सतब्ध्वा वयतिष्ठत

6 स सरांसि नदीश चैव वनान्य उपवनानि च
अत्यक्रामन महाराजॊ गिरिं चैवान्वपद्यत

7 तस्मिन देशे च राजेन्द्र यत्र तद दरव्यम उत्तमम
चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः
शिवे देशे समे चैव तदा भरतसत्तम

8 अग्रतॊ बराह्मणान कृत्वा तपॊ विद्या दमान्वितान
पुरॊहितं च कौरव्य वेदवेदाङ्गपारगम

9 पराङ निवेशात तु राजानं बराह्मणाः स पुरॊधसः
कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन

10 कृत्वा च मध्ये राजानम अमात्यांश च यथाविधि
षट पथं नव संस्थानं निवेशं चक्रिरे दविजाः

11 मत्तानां वारणेन्द्राणां निवेशं च यथाविधि
कारयित्वा स राजेन्द्रॊ बराह्मणान इदम अब्रवीत

12 अस्मिन कार्ये दविजश्रेष्ठा नक्षत्रे दिवसे शुभे
यथा भवन्तॊ मन्यन्ते कर्तुम अर्हथ तत तथा

13 न नः कालात्ययॊ वै सयाद इहैव परिलम्बताम
इति निश्चित्य विप्रेन्द्राः करियतां यद अनन्तरम

14 शरुत्वैतद वचनं राज्ञॊ बराह्मणाः स पुरॊधसः
इदम ऊचुर वचॊ हृष्टा धर्मराज परियेप्सवः

15 अद्यैव नक्षत्रम अहश च पुण्यं; यतामहे शरेष्ठतमं करियासु
अम्भॊभिर अद्येह वसाम राजन्न; उपॊष्यतां चापि भवद्भिर अद्य

16 शरुत्वा तु तेषां दविजसत्तमानां; कृतॊपवासा रजनीं नरेन्द्राः
ऊषुः परतीताः कुशसंस्तरेषु; यथाध्वरेषु जवलिता हव्यवाहाः

17 ततॊ निशा सा वयगमन महात्मनां; संशृण्वतां विप्र समीरिता गिरः
ततः परभाते विमले दविजर्षभा; वचॊ ऽबरुवन धर्मसुतं नराधिपम

अध्याय 6
अध्याय 6