अध्याय 58

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [ज] उत्तङ्काय वरं दत्त्वा गॊविन्दॊ दविजसत्तम
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः

2 [व] दत्त्वा वरम उत्तङ्काय परायात सात्यकिना सह
दवारकाम एव गॊविन्दः शीघ्रवेगैर महाहयैः

3 सरांसि च नदीश चैव वनानि विविधानि च
अतिक्रम्य ससादाथ रम्यां दवारवतीं पुरीम

4 वर्तमाने महाराज महे रैवतकस्य च
उपायात पुण्डरीकाक्षॊ युयुधानानुगस तदा

5 अलंकृतस तु स गिरिर नानारूपविचित्रितैः
बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ

6 काञ्चनस्रग्भिर अग्र्याभिः सुमनॊभिस तथैव च
वासॊ भिश च महाशैलः कल्पवृक्षैश च सर्वशः

7 दीपवृक्षैश च सौवर्णैर अभीक्ष्णम उपशॊभितः
गुहा निर्ज्झर देशेषु दिवा भूतॊ बभूव ह

8 पताकाभिर विचित्राभिः स घण्टाभिः समन्ततः
पुम्भिः सत्रीभिश च संघुष्टः परगीत इव चाभवत
अतीव परेक्षणीयॊ ऽभून मेरुर मुनिगणैर इव

9 मत्तानां हृष्टरूपाणां सत्रीणां पुंसां च भारत
गायतां पर्वतेन्द्रस्य दिवस्पृग इव निस्वनः

10 परमत्तमत्तसंमत्त कष्वेडितॊत्कृष्ट संकुला
तथा किल किला शब्दैर भूर अभूत सुमनॊहरा

11 विपणापणवान रम्यॊ भक्ष्यभॊज्य विहारवान
वस्त्रमाल्यॊत्कर युतॊ वीणा वेणुमृदङ्गवान

12 सुरामैरेय मिश्रेण भक्ष्यभॊज्येन चैव ह
दीनान्ध कृपणादिभ्यॊ दीयमानेन चानिशम
बभौ परमकल्याणॊ महस तस्य महागिरेः

13 पुण्यावसथवान वीर पुण्यकृद्भिर निषेवितः
विहारॊ वृष्णिवीराणां महे रैवतकस्य ह
स नगॊ वेश्म संकीर्णॊ देवलॊक इवाबभौ

14 तदा च कृष्ण सांनिध्यम आसाद्य भरतर्षभ
शक्र सद्म परतीकाशॊ बभूव स हि शैलराट

15 ततः संपूज्यमानः स विवेश भवनं शुभम
गॊविन्दः सात्यकिश चैव जगाम भवनं सवकम

16 विवेश च स हृष्टात्मा चिरकालप्रवासकः
कृत्वा न सुकरं कर्म दानवेष्व इव वासवः

17 उपयातं तु वार्ष्णेयं भॊजवृष्ण्यन्धकास तदा
अभ्यगच्छन महात्मानं देवा इव शतक्रतुम

18 स तान अभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा
अभ्यवादयत परीतः पितरं मातरं तथा

19 ताभ्यां च संपरिष्वक्तः सान्त्वितश च महाभुजः
उपॊपविष्टस तैः सर्वैर वृष्णिभिः परिवारितः

20 स विश्रान्तॊ महातेजाः कृतपादावसेचनः
कथयाम आस तं कृष्णः पृष्टः पित्रा महाहवम

अध्याय 5
अध्याय 5