अध्याय 41

1 [बर]
य उत्पन्नॊ महान पूर्वम अहंकारः स उच्यते
अहम इत्य एव संभूतॊ दवितीयः सर्ग उच्यते
2 अहंकारश च भूतादिर वैकारिक इति समृतः
तेजसश चेतना धातुः परजा सर्गः परजापतिः
3 देवानां परभवॊ देवॊ मनसश च तरिलॊककृत
अहम इत्य एव तत सर्वम अभिमन्ता स उच्यते
4 अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम
सवाध्यायक्रतुसिद्धानाम एष लॊकः सनातनः
5 अहंकारेणाहरतॊ गुणान इमान; भूतादिर एवं सृजते स भूतकृत
वैकारिकः सर्वम इदं विचेष्टते; सवतेजसा रज्ड्जयते जगत तथा