अध्याय 34

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [बर] नेदम अल्पात्मना शक्यं वेदितुं नाकृतात्मना
बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम

2 उपायं तु मम बरूहि येनैषा लभ्यते मतिः
तन मन्ये कारणतमं यत एषा परवर्तते

3 [बर] अरणीं बराह्मणीं विद्धि गुरुर अस्यॊत्तरारणिः
तपः शरुते ऽभिमथ्नीतॊ जञानाग्निर जायते ततः

4 [बराह्मणी] यद इदं बरह्मणॊ लिङ्गं कषेत्रज्ञम इति संज्ञितम
गरहीतुं येन तच छक्यं लक्षणं तस्य तत कव नु

5 [बर] अलिङ्गॊ निर्गुणश चैव कारणं नास्य विद्यते
उपायम एव वक्ष्यामि येन गृह्येत वा न वा

6 सम्यग अप्य उपदिष्टश च भरमरैर इव लक्ष्यते
कर्म बुद्धिर अबुद्धित्वाज जञानलिङ्गैर इवाश्रितम

7 इदं कार्यम इदं नेति न मॊक्षेषूपदिश्यते
पश्यतः शृण्वतॊ बुद्धिर आत्मनॊ येषु जायते

8 यावन्त इह शक्येरंस तावतॊ ऽंशान परकल्पयेत
वयक्तान अव्यक्तरूपांश च शतशॊ ऽथ सहस्रशः

9 सर्वान नानात्व युक्तांश च सर्वान परत्यक्षहेतुकान
यतः परं न विद्येत ततॊ ऽभयासे भविष्यति

10 [वा] ततस तु तस्या बराह्मण्या मतिः कषेत्रज्ञसंक्षये
कषेत्रज्ञाद एव परतः कषेत्रज्ञॊ ऽनयः परवर्तते

11 [अर्जुन] कव नु सा बराह्मणी कृष्ण कव चासौ बराह्मणर्षभः
याभ्यां सिद्धिर इयं पराप्ता ताव उभौ वद मे ऽचयुत

12 [वा] मनॊ मे बराह्मणं विद्धि बुद्धिं मे विद्धि बराह्मणीम
कषेत्रज्ञ इति यश चॊक्तः सॊ ऽहम एव धनंजय

अध्याय 3
अध्याय 3