अध्याय 23

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [बर] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
सुभगे पञ्च हॊतॄणां विधानम इह यादृशम

2 पराणापानाव उदानश च समानॊ वयान एव च
पञ्च हॊतॄन अथैतान वै परं भावं विदुर बुधाः

3 [बराह्मणी] सवभावात सप्त हॊतार इति ते पूर्विका मतिः
यथा वै पञ्च हॊतारः परॊ भावस तथॊच्यताम

4 [बर] पराणेन संभृतॊ वायुर अपानॊ जायते ततः
अपाने संभृतॊ वायुस ततॊ वयानः परवर्तते

5 वयानेन संभृतॊ वायुस तदॊदानः परवर्तते
उदाने संभृतॊ वायुः समानः संप्रवर्तते

6 ते ऽपृच्छन्त पुरा गत्वा पूर्वजातं परजापतिम
यॊ नॊ जयेष्ठस तम आचक्ष्व स नः शरेष्ठॊ भविष्यति

7 [बरह्मा] यस्मिन परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
यस्मिन परचीर्णे च पुनश चरन्ति; स वै शरेष्ठॊ गच्छत यत्र कामः

8 [पराण] मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम

9 [बराह्मण] पराणः परलीयत ततः पुनश च परचचार ह
समानश चाप्य उदानश च वचॊ ऽबरूतां ततः शुभे

10 न तवं सर्वम इदं वयाप्य तिष्ठसीह यथा वयम
न तवं शरेष्ठॊ ऽसि नः पराण अपानॊ हि वशे तव
परचचार पुनः पराणस तम अपानॊ ऽभयभाषत

11 मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम

12 वयानश च तम उदानश च भाषमाणम अथॊचतुः
अपान न तवं शरेष्ठॊ ऽसि पराणॊ हि वशगस तव

13 अपानः परचचाराथ वयानस तं पुनर अब्रवीत
शरेष्ठॊ ऽहम अस्मि सर्वेषां शरूयतां येन हेतुना

14 मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम

15 परालीयत ततॊ वयानः पुनश च परचचार ह
पराणापानाव उदानश च समानश च तम अब्रुवन
न तवं शरेष्ठॊ ऽसि नॊ वयान समानॊ हि वशे तव

16 परचचार पुनर वयानः समानः पुनर अब्रवीत
शरेष्ठॊ ऽहम अस्मि सर्वेषां शरूयतां येन हेतुना

17 मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम

18 ततः समानः परालिल्ये पुनश च परचचार ह
पराणापानाव उदानश च वयानश चैव तम अब्रुवन
समानन तवं शरेष्ठॊ ऽसि वयान एव वशे तव

19 समानः परचचाराथ उदानस तम उवाच ह
शरेष्ठॊ ऽहम अस्मि सर्वेषां शरूयतां येन हेतुना

20 मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे
मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम

21 ततः परालीयतॊदानः पुनश च परचचार ह
पराणापानौ समानश च वयानश चैव तम अब्रुवन
उदान न तवं शरेष्ठॊ ऽसि वयान एव वशे तव

22 ततस तान अब्रवीद बरह्मा समवेतान परजापतिः
सर्वे शरेष्ठा न वा शरेष्ठाः सर्वे चान्यॊन्य धर्मिणः
सर्वे सवविषये शरेष्ठाः सर्वे चान्यॊन्य रक्षिणः

23 एकः सथिरश चास्थिरश च विशेषात पञ्च वायवः
एक एव ममैवात्मा बहुधाप्य उपचीयते

24 परस्परस्य सुहृदॊ भावयन्तः परस्परम
सवस्ति वरजत भद्रं वॊ धारयध्वं परस्परम

अध्याय 2
अध्याय 2