अध्याय 10

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [इ] एवम एतद बरह्मबलं गरीयॊ; न बरह्मतः किं चिद अन्यद गरीयः
आविक्षितस्य तु बलं न मृष्ये; वज्रम अस्मै परहरिष्यामि घॊरम

2 धृतराष्ट्र परहितॊ गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व
बृहस्पतिं तवम उपशिक्षस्व राजन; वज्रं वा ते परहरिष्यामि घॊरम

3 [व] ततॊ गत्वा घृतराष्ट्रॊ नरेन्द्रं; परॊवाचेदं वचनं वासवस्य
गन्धर्वं मां धृतराष्ट्रं निबॊध; तवाम आगतं वकु कामं नरेन्द्र

4 ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत पराह लॊकाधिपतिर महात्मा
बृहस्पतिं याजकं तवं वृणीष्व; वज्रं वा ते परहरिष्यामि घॊरम
वचश चेद एतन न करिष्यसे मे; पराहैतद एतावद अचिन्त्यकर्मा

5 [म] तवं चैवैतद वेत्थ पुरंदरश च; विश्वे देवा वसवश चाश्विनौ च
मित्रद्रॊहे निष्कृतिर वै यथैव; नास्तीति लॊकेषु सदैव वादः

6 बृहस्पतिर याजयिता महेन्द्रं; देव शरेष्ठं वज्रभृतां वरिष्ठम
संवर्तॊ मां याजयिताद्य राजन; न ते वाक्यं तस्य वा रॊचयामि

7 [गन्धर्व] घॊरॊ नादः शरूयते वासवस्य; नभस्तले गर्जतॊ राजसिंह
वयक्तं वज्रं मॊक्ष्यते ते महेन्द्रः; कषेमं राजंश चिन्त्यताम एष कालः

8 इत्य एवम उक्तॊ धृतराष्ट्रेण राजा; शरुत्वा नादं नदतॊ वासवस्य
तपॊनित्यं धर्मविदां वरिष्ठं; संवर्तं तं जञापयाम आस कार्यम

9 [म] इमम अश्मानं पलवमानम आराद; अध्वा दूरं तेन न दृश्यते ऽदय
परपद्ये ऽहं शर्म विप्रेन्द्र तवत्तः; परयच्छ तस्माद अभयं विप्रमुख्य

10 अयम आयाति वै वज्री दिशॊ विद्यॊतयन दश
अमानुषेण घॊरेण सदस्यास तरासिता हि नः

11 [स] भयं शक्राद वयेतु ते राजसिंह; परणॊत्स्ये ऽहं भयम एतत सुघॊरम
संस्तम्भिन्या विद्यया कषिप्रम एव; मा भैस तवम अस्माद भव चापि परतीतः

12 अहं संस्तम्भयिष्यामि मा भैस तवं शक्रतॊ नृप
सर्वेषाम एव देवानां कषपितान्य आयुधानि मे

13 दिशॊ वज्रं वरजतां वायुर एतु; वर्षं भूत्वा निपततु काननेषु
आपः पलवन्त्व अन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस तवम

14 अथॊ वह्निस तरातुवा सर्वतस ते; कामवर्षं वर्षतु वासवॊ वा
वज्रं तथा सथापयतां च वायुर; महाघॊरं पलवमानं जलौघैः

15 [म] घॊरः शब्दः शरूयते वै महास्वनॊ; वज्रस्यैष सहितॊ मारुतेन
आत्मा हि मे परव्यथते मुहुर मुहुर; न मे सवास्थ्यं जायते चाद्य विप्र

16 [स] वज्राद उग्राद वयेतु भयं तवाद्य; वातॊ भूत्वा हन्मि नरेन्द्र वज्रम
भयं तयक्त्वा वरम अन्यं वृणीष्व; कं ते कामं तपसा साधयामि

17 [म] इन्द्रः साक्षात सहसाभ्येतु विप्र; हविर यज्ञे परतिगृह्णातु चैव
सवं सवं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सॊमं परतिगृह्णन्तु चैव

18 [स] अयम इन्द्रॊ हरिभिर आयाति राजन; देवैः सर्वैः सहितः सॊमपीथी
मन्त्राहूतॊ यज्ञम इमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्त कायम

19 [व] ततॊ देवैः सहितॊ देवराजॊ; रथे युक्त्वा तान हरीन वाजिमुख्यान
आयाद यज्ञम अधि राज्ञः पिपासुर; आविक्षितस्याप्रमेयस्य सॊमम

20 तम आयान्तं सहितं देवसंघैः; परत्युद्ययौ स पुरॊधा मरुत्तः
चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत परीयमाणः

21 [स] सवागतं ते पुरुहूतेह विद्वन; यज्ञॊ ऽदयायं संनिहिते तवयीन्द्र
शॊशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सॊमं सुतम उद्यतं मया

22 [म] शिवेन मां पश्य नमश च ते ऽसतु; पराप्तॊ यज्ञः सफलं जीवितं मे
अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेर अवरॊ जन्मना यः

23 [इ] जानामि ते गुरुम एनं तपॊधनं; बृहस्पतेर अनुजं तिग्मतेजसम
यस्याह्वानाद आगतॊ ऽहं नरेन्द्र; परीतिर मे ऽदय तवयि मनुः परनष्टः

24 [स] यदि परीतस तवम असि वै देवराज; तस्मात सवयं शाधि यज्ञे विधानम
सवयं सर्वान कुरु मार्गान सुरेन्द्र; जानात्व अयं सर्वलॊकश च देव

25 [व] एवम उक्तस तव आङ्गिरसेन शक्रः; समादिदेश सवयम एव देवान
सभाः करियन्ताम आवसथाश च मुख्याः; सहस्रशश चित्रभौमाः समृद्धाः

26 कॢप्त सथूणाः कुरुतारॊहणानि; गन्धर्वाणाम अप्सरसां च शीघ्रम
येषु नृत्येरन्न अप्सरसः सहस्रशः; सवर्गॊद्देशः करियतां यज्ञवाटः

27 इत्य उक्तास ते चक्रुर आशु परतीता; दिवौकसः शक्र वाक्यान नरेन्द्र
ततॊ वाक्यं पराह राजानम इन्द्रः; परीतॊ राजन पूजयानॊ मरुत्तम

28 एष तवयाहम इह राजन समेत्य; ये चाप्य अन्ये तव पूर्वे नरेन्द्राः
सर्वाश चान्या देवताः परीयमाणा; हविस तुभ्यं परतिगृह्णन्तु राजन

29 आग्नेयं वै लॊहितम आलभन्तां; वैश्वदेवं बहुरूपं विराजन
नीलं चॊक्षाणं मेध्यम अभ्यालभन्तां; चलच छिश्नं मत परदिष्टं दविजेन्द्राः

30 ततॊ यज्ञॊ ववृधे तस्य राज्ञॊ; यत्र देवाः सवयम अन्नानि जह्रुः
यस्मिञ शक्रॊ बराह्मणैः पूज्यमानः; सदस्यॊ ऽभूद धरिमान देवराजः

31 ततः संवर्तश चित्यगतॊ महात्मा; यथा वह्निः परज्वलितॊ दवितीयः
हवींष्य उच्चैर आह्वयन देवसंघाञ; जुहावाग्नौ मन्त्रवत सुप्रतीतः

32 ततः पीत्वा बलभित सॊमम अग्र्यं; ये चाप्य अन्ये सॊमपा वै दिवौकसः
सर्वे ऽनुज्ञाताः परययुः पार्थिवेन; यथाजॊषं तर्पिताः परीतिमन्तः

33 ततॊ राजा जातरूपस्य राशीन; पदे पदे कारयाम आस हृष्टः
दविजातिभ्यॊ विसृजन भूरि वित्तं; रराज वित्तेश इवारि हन्ता

34 ततॊ वित्तं विविधं संनिधाय; यथॊत्साहं कारयित्वा च कॊशम
अनुज्ञातॊ गुरुणा संनिवृत्य; शशास गाम अखिलां सागरान्ताम

35 एवंगुणः संबभूवेह राजा; यस्य करतौ तत सुवर्णं परभूतम
तत तवं समादाय नरेन्द्र वित्तं; यजस्व देवांस तर्पयानॊ विधानैः

36 [व] ततॊ राजा पाण्डवॊ हृष्टरूपः; शरुत्वा वाक्यं सत्यवत्याः सुतस्य
मनश चक्रे तेन वित्तेन यष्टुं; ततॊ ऽमात्यैर मन्त्रयाम आस भूयः

अध्याय 1
अध्याय 9