अध्याय 16

महाभारत संस्कृत - आश्रमवासिकपर्व

1 [बराह्मण] न तद दुर्यॊधनकृतं न च तद भवता कृतम
न कर्ण सौबलाभ्यां च कुरवॊ यत कषयं गताः

2 दैवं तत तु विजानीमॊ यन न शक्यं परबाधितुम
दैवं पुरुषकारेण न शक्यम अतिवर्तितुम

3 अक्षौहिण्यॊ महाराज दशाष्टौ च समागताः
अष्टादशाहेन हता दशभिर यॊधपुंगवैः

4 भीष्मद्रॊणकृपाद्यैश च कर्णेन च महात्मना
युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह

5 चतुर्भिः पाण्डुपुत्रैश च भीमार्जुनयमैर नृप
जनक्षयॊ ऽयं नृपते कृतॊ दैवबलात्कृतैः

6 अवश्यम एव संग्रामे कषत्रियेण विशेषतः
कर्तव्यं निधनं लॊके शस्त्रेण कषत्रबन्धुना

7 तैर इयं पुरुषव्याघ्रैर विद्या बाहुबलान्वितैः
पृथिवी निहता सर्वा सहया सरथ दविपा

8 न स राजापराध्नॊति पुत्रस तव महामनाः
न भवान न च ते भृत्या न कर्णॊ न च सौबलः

9 यद विनष्टाः कुरुश्रेष्ठा राजानश च सहस्रशः
सर्वं दैवकृतं तद वै कॊ ऽतर किं वक्तुम अर्हति

10 गुरुर मतॊ भवान अस्य कृत्स्नस्य जगतः परभुः
धर्मात्मानम अतस तुभ्यम अनुजानीमहे सुतम

11 लभतां वीरलॊकान स ससहायॊ नराधिपः
दविजाग्र्यैः समनुज्ञातस तरिदिवे मॊदतां सुखी

12 पराप्स्यते च भवान पुण्यं धर्मे च परमां सथितिम
वेद पुण्यं च कार्त्स्न्येन सम्यग भरतसत्तम

13 दृष्टापदानाश चास्माभिः पाण्डवाः पुरुषर्षभाः
समर्थास तरिदिवस्यापि पालने किं पुनः कषितेः

14 अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च
परजाः कुरु कुलश्रेष्ठ पाण्डवाञ शीलभूषणान

15 बरह्म देयाग्रहारांश च परिहारांश च पार्थिव
पूर्वराजातिसर्गांश च पालयत्य एव पाण्डवः

16 दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणॊ यथा
अक्षुद्र सच्चिवश चायं कुन्तीपुत्रॊ महामनाः

17 अप्य अमित्रे दयावांश च शुचिश च भरतर्षभ
ऋजु पश्यति मेघावी पुत्रवत पाति नः सदा

18 विप्रियं च जनस्यास्य संसर्गाद धर्मजस्य वै
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः

19 मन्दा मृदुषु कौरव्यास तीक्ष्णेष्व आशीविषॊपमाः
वीर्यवन्तॊ महात्मानॊ पौराणां च हिते रताः

20 न कुन्ती न च पाञ्चाली न चॊलूपी न सात्वती
अस्मिञ जने करिष्यन्ति परतिकूलानि कर्हि चित

21 भवत कृतम इमं सनेहं युधिष्ठिर विवर्धितम
न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः

22 अधर्मिष्ठान अपि सतः कुन्तीपुत्रा महारथाः
मानवान पालयिष्यन्ति भूत्वा धर्मपरायणाः

23 स राजन मानसं दुःखम अपनीय युधिष्ठिरात
कुरु कार्याणि धर्म्याणि नमस ते भरतर्षभ

24 [वै] तस्य तद वचनं धर्म्यम अनुबन्ध गुणॊत्तरम
साधु साध्व इति सर्वः सजनः परतिगृहीतवान

25 धृतराष्ट्रश च तद वाक्यम अभिपूज्य पुनः पुनः
विसर्जयाम आस तदा सर्वास तु परकृतीः शनैः

26 स तैः संपूजितॊ राजा शिवेनावेक्षितस तदा
पराञ्जलिः पूजयाम आस सजनं भरतर्षभ

27 ततॊ विवेश भुवनं गान्धार्या सहितॊ नृपः
वयुष्टायां चैव शर्वर्या यच चकार निबॊध तत

अध्याय 1
अध्याय 1