अध्याय 10

महाभारत संस्कृत - आश्रमवासिकपर्व

1 [धृ] वयवहाराश च ते तात नित्यम आप्तैर अधिष्ठिताः
यॊज्यास तुष्टैर हितै राजन नित्यं चारैर अनुष्ठिताः

2 परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत
परणयेयुर यथान्यायं पुरुषास ते युधिष्ठिर

3 आदान रुचयश चैव परदाराभिमर्शनः
उग्रदण्डप्रधानाश च मिथ्या वयाहारिणस तथा

4 आक्रॊष्टारश च लुब्धाश च हन्तारः साहस परियाः
सभा विहारभेत्तारॊ वर्णानां च परदूषकाः
हिरण्यदण्ड्या वध्याश च कर्तव्या देशकालतः

5 परातर एव हि पश्येथा ये कुर्युर वययकर्म ते
अलंकारम अथॊ भॊज्यम अत ऊर्ध्वं समाचरेः

6 पश्येथाश च ततॊ यॊधान सदा तवं परिहर्षयन
दूतानां च चराणां च परदॊषस ते सदा भवेत

7 सदा चापररात्रं ते भवेत कार्यार्थनिर्णये
मध्यरात्रे विहारस ते मध्याह्ने च सदा भवेत

8 सर्वे तव आत्ययिकाः कालाः कार्याणां भरतर्षभ
तथैवालंकृतः काले तिष्ठेथा भूरि रक्षिणः
चक्रवत कर्मणां ताथ पर्यायॊ हय एष नित्यशः

9 कॊशस्य संच्चये यत्नं कुर्वीथा नयायतः सदा
दविविधस्य महाराज विपरीतं विवर्जयेः

10 चारैर विदित्वा शत्रूंश च ये ते राज्यान्तरायिणः
तान आप्तैः पुरुषैर दूराद घातयेथाः परस्परम

11 कर्म दृष्ट्याथ भृत्यांस तवं वरयेथाः कुरूद्वह
कारयेथाश च कर्माणि युक्तायुक्तैर अधिष्ठितैः

12 सेना परणेता च भवेत तव तात दृढव्रतः
शूरः कलेशसहश चैव परियश च तव मानवः

13 सर्वे जानपदाश चैव तव कर्माणि पाण्डव
पौरॊगवाश च सभ्याश च कुर्युर ये वयवहारिणः

14 सवरन्ध्रं पररन्ध्रं च सवेषु चैव परेषु च
उपलक्षयितव्यं ते नित्यम एव युधिष्ठिर

15 देशान्तरस्थाश च नरा विक्रान्ताः सर्वकर्मसु
मात्राभिर अनुरूपाभिर अनुग्राह्या हितास तवया

16 गुणार्थिनां गुणः कार्यॊ विदुषां ते जनाधिप
अविचाल्याश च ते ते सयुर यथा मेरुर महागिरिः

अध्याय 1
अध्याय 9