अध्याय 6

महाभारत संस्कृत - आरण्यकपर्व

1 [व] पाण्डवास तु वने वासम उद्दिश्य भरतर्षभाः
परययुर जाह्नवी कूलात कुरुक्षेत्रं सहानुगाः

2 सरस्वती दृषद्वत्यौ यमुनां च निषेव्य ते
ययुर वनेनैव वनं सततं पश्चिमां दिशम

3 ततः सरस्वती कूले समेषु मरु धन्वसु
काम्यकं नाम ददृशुर वनं मुनिजनप्रियम

4 तत्र ते नयवसन वीरा वने बहुमृगद्विजे
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश च भारत

5 विदुरस तव अपि पाण्डूनां तदा दर्शनलालसः
जगामैक रथेनैव काम्यकं वनम ऋद्धिवत

6 ततॊ यात्वा विदुरः काननं तच; छीघ्रैर अश्वैर वाहिना सयन्दनेन
ददर्शासीनं धर्मराजं विविक्ते; सार्धं दरौपद्या भरातृभिर बराह्मणैश च

7 ततॊ ऽपश्यद विदुरं तूर्णम आराद; अभ्यायान्तं सत्यसंधः स राजा
अथाब्रवीद भरातरं भीमसेनं; किं नु कषत्ता वक्ष्यति नः समेत्य

8 कच चिन नायं वचनात सौबलस्य; समाह्वाता देवनायॊपयाति
कच चित कषुद्रः शकुनिर नायुधानि; जेष्यत्य अस्मान्पुनर एवाक्षवत्याम

9 समाहूतः केन चिद आद्रवेति; नाहं शक्तॊ भीमसेनापयातुम
गाण्डीवे वा संशयिते कथं चिद; राज्यप्राप्तिः संशयिता भवेन नः

10 तत उत्थाय विदुरं पाण्डवेयाः; परत्यगृह्णन नृपते सर्व एव
तैः सत्कृतः स च तान आजमीढॊ; यथॊचितं पाण्डुपुत्रान समेयात

11 समाश्वस्तं विदुरं ते नरर्षभास; ततॊ ऽपृच्छन्न आगमनाय हेतुम
स चापि तेभ्यॊ विस्तरतः शशंस; यथावृत्तॊ धृतराष्ट्रॊ ऽऽमबिकेयः

12 [वि] अवॊचन मां धृतराष्ट्रॊ ऽनुगुप्तम; अजातशत्रॊ परिगृह्याभिपूज्य
एवंगते समताम अब्भ्युपेत्य; पथ्यं तेषां मम चैव बरवीहि

13 मयाप्य उक्तं यत कषमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव
तद वै पथ्यं तन मनॊ नाभ्युपैति; ततश चाहं कषमम अन्यन न मन्ये

14 परं शरेयः पाण्डवेया मयॊक्तं; न मे तच च शरुतवान आम्बिकेयः
यथातुरस्येव हि पथ्यम अन्नं; न रॊचते समास्य तद उच्यमानम

15 न शरेयसे नीयते ऽजातशत्रॊ; सत्री शरॊत्रियस्येव गृहे परदुष्टा
बरुवन न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः

16 धरुवं विनाशॊ नृप कौरवाणां; न वै शरेयॊ धृतराष्ट्रः परैति
यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत पथ्यम उक्तं तथास्मिन

17 ततः करुद्धॊ धृतराष्ट्रॊ ऽबरवीन मां; यत्र शरद्धा भारत तत्र याहि
नाहं भूयः कामये तवां सहायं; महीम इमां पालयितुं पुरं वा

18 सॊ ऽहं तयक्तॊ धृतराष्ट्रेण राजंस; तवां शासितुम उपयातस तवरावान
तद वै सर्वं यन मयॊक्तं सभायां; तद धार्यतां यत परवक्ष्यामि भूयः

19 कलेशैस तीव्रैर युज्यमानः सपत्नैः; कषमां कुर्वन कालम उपासते यः
सं वर्धयन सतॊकम इवाग्निम आत्मवान; स वै भुङ्क्ते पृथिवीम एक एव

20 यस्याविभक्तं वसु राजन सहायैस; तस्य दुःखे ऽपय अंशभाजः सहायाः
सहायानाम एष संग्रहणे ऽभयुपायः; सहायाप्तौ पृथिवी पराप्तिम आहुः

21 सत्यं शरेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भॊज्यं सहायैः
आत्मा चैषाम अग्रतॊ नातिवर्तेद; एवंवृत्तिर वर्धते भूमिपालः

22 [य] एवं करिष्यामि यथा बरवीषि; परां बुद्धिम उपगम्याप्रमत्तः
यच चाप्य अन्यद देशकालॊपपन्नं; तद वै वाच्यं तत करिष्यामि कृत्स्नम

अध्याय 7
अध्याय 5