अध्याय 189

महाभारत संस्कृत - आरण्यकपर्व

1 [मार्क] ततश चॊरक्षयं कृत्वा दविजेभ्यः पृथिवीम इमाम
वाजिमेधे महायज्ञे विधिवत कल्पयिष्यति

2 सथापयित्वा स मर्यादाः सवयम्भुविहिताः शुभाः
वनं पुण्ययशः कर्मा जरावान संश्रयिष्यति

3 तच छीलम अनुवर्त्स्यन्ते मनुष्या लॊकवासिनः
विप्रैश चॊरक्शये चैव कृते कषेमं भविश्यते

4 कृष्णाजिनानि शक्तीश च तरिशूलान्य आयुधानि च
सथापयन विप्र शार्दूलॊ देशेषु विजितेषु च

5 संस्तूयमानॊ विप्रेन्द्रैर मानयानॊ दविजॊत्तमान
कल्किश चरिष्यति महीं सदा दस्यु वधे रतः

6 हा तात हा सुतेत्य एवं तास ता वाचः सुदारुणाः
विक्रॊशमानान सुभृशं दस्यून नेष्यति संशयम

7 ततॊ ऽधर्मविनाशॊ वै धर्मवृद्धिश च भारत
भविष्यति कृते पराप्ते करियावांश च जनस तथा

8 आरामाश चैव चैत्याश च तटाकान्य अवटास तथा
यज्ञक्रियाश च विविधा भविष्यन्ति कृते युगे

9 बराह्मणाः साधवश चैव मुनयश च तपस्विनः
आश्रमाः सह पाषण्डाः सथिताः सत्ये जनाः परजाः

10 जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह
सर्वेष्व ऋतुषु राजेन्द्र सर्वं सस्यं भविष्यति

11 नरा दानेषु निरता वरतेषु नियमेषु च
जपयज्ञपरा विप्रा धर्मकामा मुदा युताः
पालयिष्यन्ति राजानॊ धर्मेणेमां वसुंधराम

12 वयवहार रता वैश्या भविष्यन्ति कृते युगे
षष कर्मनिरता विप्राः कषत्रिया रक्षणे रताः

13 शुश्रूषायां रताः शूद्रास तथा वर्णत्रयस्य च
एष धर्मः कृतयुगे तरेतायां दवापरे तथा
पश्चिमे युगकाले च यः स ते संप्रकीर्तितः

14 सर्वलॊकस्य विदिता युगसंख्या च पाण्डव
एतत ते सर्वम आख्यातम अतीतानागतं मया
वायुप्रॊक्तम अनुस्मृत्य पुराणम ऋषिसंस्तुतम

15 एवं संसारमार्गा मे बहुशश चिरजीविना
दृष्टाश चैवानुभूताश च तांस ते कथितवान अहम

16 इदं चैवापरं भूयॊ सह भरातृभिर अच्युत
धर्मसंशय मॊक्षार्थं निबॊध वचनं मम

17 धर्मे तवयात्मा संयॊज्यॊ नित्यं धर्मभृतां वर
धर्मात्मा हि सुखं राजा परेत्य चेह च नन्दति

18 निबॊध च शुभां वाणीं यां परवक्ष्यामि ते ऽनघ
न बराह्मणे परिभवः कर्तव्यस ते कदा चन
बराह्मणॊ रुषितॊ हन्याद अपि लॊकान परतिज्ञया

19 [वै] मार्कण्डेय वचॊ शरुत्वा कुरूणां परवरॊ नृपः
उवाच वचनं धीमान परमं परमद्युतिः

20 कस्मिन धर्मे मया सथेयं परजाः संरक्षता मुने
कथं च वर्तमानॊ वै न चयवेयं सवधर्मतः

21 [मार्क] दयावान सर्वभूतेषु हितॊ रक्तॊ ऽनसूयकः
अपत्यानाम इव सवेषां परजानां रक्षणे रतः
चर धर्मं तयजाधर्मं पितॄन देवांश च पूजय

22 परमादाद यत्कृतं ते ऽभूत संयद दानेन तज जय
अलं ते मानम आश्रित्य सततं परवान भव

23 विजित्य पृथिवीं सर्वां मॊदमानः सुखी भव
एष भूतॊ भविष्यश च धर्मस ते समुदीरितः

24 न ते ऽसत्य अविदितं किं चिद अतीतानागतं भुवि
तस्माद इमं परिक्लेशं तवं तात हृदि मा कृथाः

25 एष कालॊ महाबाहॊ अपि सर्वदिवौकसाम
मुह्यन्ति हि परजास तात कालेनाभिप्रचॊदिताः

26 मा च ते ऽतर विचारॊ भूद यन मयॊक्तं तवानघ
अतिशङ्क्य वचॊ हय एतद धर्मलॊपॊ भवेत तव

27 जातासि परथिते वंशे कुरूणां भरतर्षभ
कर्मणा मनसा वाचा सर्वम एतत समाचर

28 [य] यत तवयॊक्तं दविजश्रेष्ठ वाक्यं शरुतिमनॊहरम
तथा करिष्ये यत्नेन भवतः शासनं विभॊ

29 न मे लॊभॊ ऽसति विप्रेन्द्र न भयं न च मत्सरः
करिष्यामि हि तत सर्वम उक्तं यत ते मयि परभॊ

30 [वै] शरुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः
परहृष्टाः पाण्डवा राजन सहिताः शार्ङ्गधन्वना

31 तथा कथां शुभां शरुत्वा मार्कण्डेयस्य धीमतः
विस्मिताः समपद्यन्त पुराणस्य निवेदनात

अध्याय 1
अध्याय 1